ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [92]   Athakho   anāthapiṇḍiko  gahapati  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ    kho    anāthapiṇḍikaṃ    gahapatiṃ    bhagavā    etadavoca   yato
kho   gahapati   ariyasāvakassa   pañca  bhayāni  verāni  vūpasantāni  honti
catūhi  [1]-  sotāpattiyaṅgehi  samannāgato  hoti  ariyo  cassa  ñāyo
paññāya   sudiṭṭho   hoti   suppaṭividdho   so   ākaṅkhamāno  attanāva
attānaṃ    byākareyya    khīṇanirayomhi   khīṇatiracchānayoni   khīṇapittivisayo
khīṇāpāyaduggativinipāto     sotāpannohamasmi    avinipātadhammo    niyato
sambodhiparāyanoti.
     {92.1}   Katamāni   pañca   bhayāni   verāni  vūpasantāni  honti
yaṃ   gahapati   pāṇātipātī   pāṇātipātapaccayā  diṭṭhadhammikampi  bhayaṃ  veraṃ
pasavati   samparāyikampi   bhayaṃ   veraṃ  pasavati  cetasikampi  dukkhaṃ  domanassaṃ
paṭisaṃvedeti   pāṇātipātā  paṭivirato  neva  diṭṭhadhammikaṃ  2-  bhayaṃ  veraṃ
pasavati   na  samparāyikaṃ  bhayaṃ  veraṃ  pasavati  na  cetasikaṃ  dukkhaṃ  domanassaṃ
paṭisaṃvedeti   pāṇātipātā   paṭiviratassa   evantaṃ   bhayaṃ  veraṃ  vūpasantaṃ
@Footnote: 1 Ma. casaddo dissati. 2 Ma. sabbatthavāresu diṭṭhadhammikampi ...
@samparāyikampi ... cetasikampi.
Hoti  yaṃ  gahapati  adinnādāyī ... Kāmesu micchācārī ... Musāvādī ...
Surāmerayamajjapamādaṭṭhāyī   surāmerayamajjapamādaṭṭhānapaccayā  diṭṭhadhammikampi
bhayaṃ   veraṃ   pasavati   samparāyikampi   bhayaṃ   veraṃ   pasavati   cetasikampi
dukkhaṃ    domanassaṃ   paṭisaṃvedeti   surāmerayamajjapamādaṭṭhānā   paṭivirato
neva   diṭṭhadhammikaṃ  bhayaṃ  veraṃ  pasavati  na  samparāyikaṃ  bhayaṃ  veraṃ  pasavati
na   cetasikaṃ   dukkhaṃ   domanassaṃ  paṭisaṃvedeti  surāmerayamajjapamādaṭṭhānā
paṭiviratassa   evantaṃ   bhayaṃ   veraṃ  vūpasantaṃ  hoti  imāni  pañca  bhayāni
verāni vūpasantāni honti.
     {92.2}   Katamehi   catūhi   sotāpattiyaṅgehi  samannāgato  hoti
idha    gahapati    ariyasāvako   buddhe   aveccappasādena   samannāgato
hoti   itipi   so   bhagavā   arahaṃ   sammāsambuddho  vijjācaraṇasampanno
sugato   lokavidū  anuttaro  purisadammasārathi  satthā  devamanussānaṃ  buddho
bhagavāti   dhamme   aveccappasādena   samannāgato   hoti   svākkhāto
bhagavatā   dhammo  sandiṭṭhiko  akāliko  ehipassiko  opanayiko  paccattaṃ
veditabbo    viññūhīti   saṅghe   aveccappasādena   samannāgato   hoti
supaṭipanno   bhagavato   sāvakasaṅgho   ujupaṭipanno   bhagavato  sāvakasaṅgho
ñāyapaṭipanno  bhagavato  sāvakasaṅgho  sāmīcipaṭipanno  bhagavato  sāvakasaṅgho
yadidaṃ  cattāri  purisayugāni  aṭṭha  purisapuggalā  esa  bhagavato sāvakasaṅgho
āhuneyyo     pāhuneyyo    dakkhiṇeyyo    añjalikaraṇīyo    anuttaraṃ
puññakkhettaṃ    lokassāti    ariyakantehi   sīlehi   samannāgato   hoti
akhaṇḍehi   acchiddehi   asabalehi  akammāsehi  bhujjissehi  viññūpasaṭṭhehi
Aparāmaṭṭhehi    samādhisaṃvattanikehi    imehi    catūhi   sotāpattiyaṅgehi
samannāgato hoti.
     {92.3}   Katamo   cassa  ariyo  ñāyo  paññāya  sudiṭṭho  hoti
suppaṭividdho    idha    gahapati    ariyasāvako   iti   paṭisañcikkhati   iti
imasmiṃ    sati    idaṃ   hoti   imassuppādā   idaṃ   uppajjati   imasmiṃ
asati  idaṃ  na  hoti  imassa  nirodhā  idaṃ  nirujjhati  yadidaṃ avijjāpaccayā
saṅkhārā     saṅkhārapaccayā     viññāṇaṃ     viññāṇapaccayā    nāmarūpaṃ
nāmarūpapaccayā     saḷāyatanaṃ    saḷātanapaccayā    phasso    phassapaccayā
vedanā      vedanāpaccayā     taṇhā     taṇhāpaccayā     upādānaṃ
upādānapaccayā    bhavo    bhavapaccayā   jāti   jātipaccayā   jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā    sambhavanti    evametassa    kevalassa
dukkhakkhandhassa   samudayo   hoti   avijjāya   tveva   asesavirāganirodhā
saṅkhāranirodho     saṅkhāranirodhā     viññāṇanirodho     viññāṇanirodhā
nāmarūpanirodho     nāmarūpanirodhā    saḷāyatananirodho    saḷāyatananirodhā
phassanirodho   phassanirodhā   vedanānirodho  vedanānirodhā  taṇhānirodho
taṇhānirodhā   upādānanirodho   upādānanirodhā  bhavanirodho  bhavanirodhā
jātinirodho    jātinirodhā   jarāmaraṇaṃ   sokaparidevadukkhadomanassupāyāsā
nirujjhanti  evametassa  kevalassa  dukkhakkhandhassa  nirodho  hoti  ayañcassa
ariyo  ñāyo  paññāya  sudiṭṭho  hoti  suppaṭividdho  .  yato kho gahapati
ariyasāvakassa   imāni  pañca  bhayāni  verāni  vūpasantāni  honti  imehi
catūhi    sotāpattiyaṅgehi    samannāgato    hoti    ayañcassa   ariyo
Ñāyo    paññāya   sudiṭṭho   hoti   suppaṭividdho   so   ākaṅkhamāno
attanāva     attānaṃ    byākareyya    khīṇanirayomhi    khīṇatiracchānayoni
khīṇapittivisayo         khīṇāpāyaduggativinipāto         sotāpannohamasmi
avinipātadhammo niyato sambodhiparāyanoti.



             The Pali Tipitaka in Roman Character Volume 24 page 195-198. https://84000.org/tipitaka/read/roman_read.php?B=24&A=4104              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=4104              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=92&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=90              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=92              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8258              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8258              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]