ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [99]  Athakho āyasmā upāli yena bhagavā tenupasaṅkami upasaṅkamitvā
bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho
āyasmā  upāli  bhagavantaṃ  etadavoca icchāmahaṃ bhante araññavanapatthāni 1-
pantāni  senāsanāni  paṭisevitunti  .  durabhisambhavāni  hi  2-  kho upāli
araññavanapatthāni    pantāni    senāsanāni   dukkaraṃ   pavivekaṃ   durabhiramaṃ
ekatte   haranti   maññe   mano  vanāni  samādhiṃ  alabhamānassa  bhikkhuno
yo  kho  upāli  evaṃ  vadeyya  ahaṃ  samādhiṃ  alabhamāno araññavanapatthāni
pantāni   senāsanāni  paṭisevissāmīti  tassetaṃ  pāṭikaṅkhaṃ  saṃsīdissati  vā
uppilavissati 3- vā
     {99.1}   seyyathāpi   upāli   mahāudakarahado  atha  āgaccheyya
hatthināgo   sattaratano   vā   aḍḍhaṭṭharatano  4-  vā  tassa  evamassa
yannūnāhaṃ      imaṃ      udakarahadaṃ     ogāhetvā     kaṇṇasandhovikaṃpi
khiḍḍaṃ    kīḷeyyaṃ    piṭṭhisandhovikaṃpi    khiḍḍaṃ    kīḷeyyaṃ   kaṇṇasandhovikaṃpi
khiḍḍaṃ    kīḷitvā    piṭṭhisandhovikaṃpi    khiḍḍaṃ   kīḷitvā   nhātvā   5-
ca   pīvitvā   ca   paccuttaritvā   yena   kāmaṃ  pakkameyyanti  so  taṃ
udakarahadaṃ   ogāhetvā   kaṇṇasandhovikaṃpi  khiḍḍaṃ  kīḷeyya  piṭṭhisandhovikaṃpi
khiḍḍaṃ    kīḷeyya    kaṇṇasandhovikaṃpi    khiḍḍaṃ    kīḷitvā   piṭṭhisandhovikaṃpi
khiḍḍaṃ    kīḷitvā   nhātvā   ca   pivitvā   ca   paccuttaritvā   yena
kāmaṃ  pakkameyya  taṃ  kissa  hetu  mahā  upāli  6-  attabhāvo gambhīre
gādhaṃ vindati
     {99.2}  atha  āgaccheyya  saso  vā  biḷāro vā tassa evamassa
@Footnote: 1 Po. Yu. araññe vanapatkāni. sabbattha īdisameva. 2 Yu. hisaddo natthi.
@3 Ma. sabbattha vāresu uplavissati. 4 Po. aḍḍhaṭṭhttararatano. Yu. aḍḍharatano.
@5 Ma. sabbattha vāresu nhatvā. 6 Sī. Yu. mahā hupāla.
Ko   cāhaṃ  ko  ca  hatthināgo  yannūnāhaṃ  imaṃ  udakarahadaṃ  ogāhetvā
kaṇṇasandhovikaṃpi    khiḍḍaṃ    kīḷeyyaṃ    piṭṭhisandhovikaṃpi    khiḍḍaṃ   kīḷeyyaṃ
kaṇṇasandhovikaṃpi    khiḍḍaṃ    kīḷitvā    piṭṭhisandhovikaṃpi    khiḍḍaṃ   kīḷitvā
nhātvā  ca  pīvitvā  ca  paccuttaritvā  yena  kāmaṃ pakkameyyanti so taṃ
udakarahadaṃ   sahasā  appaṭisaṅkhāya  1-  tassetaṃ  pāṭikaṅkhaṃ  saṃsīdissati  vā
uppilavissati  vā  taṃ  kissa  hetu  paritto  upāli 2- attabhāvo gambhīre
gādhaṃ  na vindati evameva kho upāli yo evaṃ vadeyya ahaṃ samādhiṃ alabhamāno
araññavanapatthāni    pantāni    senāsanāni    paṭisevissāmīti    tassetaṃ
pāṭikaṅkhaṃ   saṃsīdissati   vā   uppilavissati   3-  vā  seyyathāpi  upāli
daharo   kumāro   mando   uttānaseyyako   sakena  muttakarīsena  kīḷati
taṃ   kiṃ  maññasi  upāli  nanvāyaṃ  kevalā  paripūrā  bālakhiḍḍāti  4- .
Evaṃ bhante.
     {99.3}  Sa  kho  so  upāli kumāro aparena samayena vuddhimanvāya
indriyānaṃ   paripākamanvāya   yāni   tāni  5-  kumārakānaṃ  kīḷāpanakāni
bhavanti  seyyathīdaṃ  vaṅkakaṃ  6-  ghaṭikaṃ  mokkhacikaṃ  piṅgulikaṃ  7-  pattāḷhakaṃ
rathakaṃ  dhanukaṃ  tehi  kīḷati  taṃ  kiṃ  maññasi  upāli  nanvāyaṃ  khiḍḍā purimāya
khiḍḍāya abhikkantatarā ca paṇītatarā cāti. Evaṃ bhante.
     {99.4}  Sa  kho  so  upāli kumāro aparena samayena vuddhimanvāya
indriyānaṃ   paripākamanvāya   pañcahi   kāmaguṇehi   samappito  samaṅgībhūto
paricāreti  cakkhuviññeyyehi  rūpehi  iṭṭhehi  kantehi  manāpehi piyarūpehi
@Footnote: 1 Po. Ma. appaṭisaṅkhā. etthantare ca pakkhandeyyāti dissati. 2 Yu. hupāli.
@3 Ma. upalvissati vāti. 4 Po. bālakiḷāti. 5 Ma. yāni kānici.
@6 Po. Yu. vaṅkaṃ. 7 Po. vatulakaṃ. Ma. Yu. ciṅgulakaṃ.
Kāmūpasañhitehi  rajanīyehi  sotaviññeyyehi  saddehi  ... Ghānaviññeyyehi
gandhehi  ...  jivhāviññeyyehi  rasehi ... Kāyaviññeyyehi phoṭṭhabbehi
iṭṭhehi    kantehi    manāpehi   piyarūpehi   kāmūpasañhitehi   rajanīyehi
taṃ    kiṃ    maññasi    upāli    nanvāyaṃ    khiḍḍā   purimāhi   khiḍḍāhi
abhikkantatarā ca paṇītatarā cāti. Evaṃ bhante.
     {99.5}  Idha  kho pana [1]- upāli tathāgato loke uppajjati arahaṃ
sammāsambuddho     vijjācaraṇasampanno    sugato    lokavidū    anuttaro
purisadammasārathi   satthā   devamanussānaṃ   buddho  bhagavā  so  imaṃ  lokaṃ
sadevakaṃ    samārakaṃ    sabrahmakaṃ    sassamaṇabrāhmaṇiṃ   pajaṃ   sadevamanussaṃ
sayaṃ   abhiññā   sacchikatvā   pavedeti  so  dhammaṃ  deseti  ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ   kevalaparipuṇṇaṃ
parisuddhaṃ  brahmacariyaṃ  pakāseti  taṃ  dhammaṃ  suṇāti  gahapati  vā gahapatiputto
vā  aññatarasmiṃ  vā  kule  pacchā  jāto  so  taṃ dhammaṃ sutvā tathāgate
saddhaṃ  paṭilabhati  so  tena  saddhāpaṭilābhena  samannāgato  iti paṭisañcikkhati
sambādho  gharāvāso  rajāpatho  abbhokāso  pabbajā  nayidaṃ  sukaraṃ agāraṃ
ajjhāvasatā    ekantaparipuṇṇaṃ    ekantaparisuddhaṃ   saṅkhalikhitaṃ   brahmacariyaṃ
carituṃ  yannūnāhaṃ  kesamassuṃ  ohāretvā  kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajeyyanti
     {99.6}  so  aparena  samayena  appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ
vā   bhogakkhandhaṃ   pahāya   appaṃ  vā  ñātiparivaṭṭaṃ  pahāya  mahantaṃ  vā
ñātiparivaṭṭaṃ      pahāya     kesamassuṃ     ohāretvā     kāsāyāni
@Footnote: 1 Ma. Yu. etthantare voti atthi.
Vatthāni   acchādetvā   agārasmā   anagāriyaṃ   pabbajati   so   evaṃ
pabbajito     samāno    bhikkhūnaṃ    sikkhāsājīvasamāpanno    pāṇātipātaṃ
pahāya   pāṇātipātā   paṭivirato   hoti   nihitadaṇḍo  nihitasattho  lajjī
dayāpanno     sabbapāṇabhūtahitānukampī    viharati    adinnādānaṃ    pahāya
adinnādānā   paṭivirato   hoti   dinnādāyī   dinnapāṭikaṅkhī   athenena
sucibhūtena   attanā   viharati   abrahmacariyaṃ   pahāya   brahmacārī   hoti
ārācārī virato methunā gāmadhammā
     {99.7}  musāvādaṃ  pahāya  musāvādā  paṭivirato  hoti  saccavādī
saccasandho   theto  paccayiko  avisaṃvādako  lokassa  pisuṇaṃ  vācaṃ  pahāya
pisuṇāya  vācāya  paṭivirato  hoti  na  ito  sutvā  amutra 1- akkhātā
imesaṃ  bhedāya  amutra  vā  sutvā  na imesaṃ akkhātā amūsaṃ bhedāya iti
bhinnānaṃ  vā  sandhātā  sahitānaṃ  vā anuppadātā samaggārāmo samaggarato
samagganandī  samaggakaraṇiṃ  vācaṃ  bhāsitā  hoti  pharusaṃ  vācaṃ  pahāya pharusāya
vācāya  paṭivirato  hoti  yā sā vācā kaṇṇasukhā pemaniyā 2- hadayaṅgamā
porī  bahujanakantā  bahujanamanāpā  tathārūpiṃ  vācaṃ bhāsitā hoti samphappalāpaṃ
pahāya   samphappalāpā   paṭivirato   hoti   kālavādī  bhūtavādī  atthavādī
dhammavādī   vinayavādī  nidhānavatiṃ  vācaṃ  bhāsitā  hoti  kālena  sāpadesaṃ
pariyantavatiṃ atthasañhitaṃ
     {99.8}  so  bījagāmabhūtagāmasamārambhā  paṭivirato hoti ekabhattiko
hoti    rattūparato    virato    vikālabhojanā   naccagītavāditavisūkadassanā
paṭivirato         hoti        mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā
paṭivirato         hoti         uccāsayanamahāsayanā        paṭivirato
@Footnote: 1 Ma. ito sutvā na amutra. 2 Ma. pemanīyā.
Hoti    jātarūparajatapaṭiggahaṇā    paṭivirato   hoti   āmakadhaññapaṭiggahaṇā
paṭivirato  hoti  āmakamaṃsapaṭiggahaṇā  paṭivirato  hoti  itthīkumāripaṭiggahaṇā
paṭivirato   hoti   dāsidāsapaṭiggahaṇā  paṭivirato  hoti  ajeḷakapaṭiggahaṇā
paṭivirato      hoti      kukkuṭasūkarapaṭiggahaṇā      paṭivirato     hoti
hatthigavāssavaḷavapaṭiggahaṇā   1-   paṭivirato   hoti  khettavatthupaṭiggahaṇā
paṭivirato   hoti   dūteyyapahīnagamanānuyogā   paṭivirato  hoti  kayavikkayā
paṭivirato   hoti   tulākūṭakaṃsakūṭamānakūṭā  paṭivirato  hoti  ukkoṭanavañca-
nikatisāviyogā 2- paṭivirato hoti chedanavadhabandhaviparāmosaālopasāhasā 3-
paṭivirato hoti
     {99.9} so santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena
piṇḍapātena   yena   yeneva  pakkamati  samādāyeva  pakkamati  seyyathāpi
nāma  pakkhī  sakuṇo  yena  yeneva  ḍeti 4- sapattabhārova ḍeti evameva
bhikkhu    santuṭṭho   hoti   kāyaparihārikena   cīvarena   kucchiparihārikena
piṇḍapātena   yena  yeneva  pakkamati  samādāyeva  pakkamati  so  iminā
ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti.
     So  cakkhunā  rūpaṃ  disvā  na  nimittaggāhī  hoti nānubyañjanaggāhī
yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā
pāpakā  akusalā  dhammā  anvāssaveyyuṃ  tassa  saṃvarāya  paṭipajjati rakkhati
cakkhundriyaṃ  cakkhundriye  saṃvaraṃ  āpajjati sotena saddaṃ sutvā ... Ghānena
gandhaṃ  ghāyitvā  ... Jivhāya rasaṃ sāyitvā ... Kāyena phoṭṭhabbaṃ phusitvā
...   manasā   dhammaṃ  viññāya  na  nimittaggāhī  hoti  nānubyañjanaggāhī
@Footnote: 1 Ma. Yu. ... gavāssa .... 2 Ma. Yu. sāciyogā. 3 Ma. Yu. chedanavadhabandhanaviparāmosa
@ālopasahasākārā. 4 Po. saṇḍeti.
Yatvādhikaraṇamenaṃ     manindriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā
pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa   saṃvarāya  paṭipajjati
rakkhati   manindriyaṃ   manindriye   saṃvaraṃ   āpajjati  so  iminā  ariyena
indriyasaṃvarena      samannāgato     ajjhattaṃ     abyāsekasukhaṃ     1-
paṭisaṃvedeti.
     So   abhikkante   paṭikkante   sampajānakārī   hoti   ālokite
vilokite   sampajānakārī   hoti   sammiñjite   pasārite   sampajānakārī
hoti    saṅghāṭipattacīvaradhāraṇe    sampajānakārī   hoti   asite   pīte
khāyite     sāyite     sampajānakārī     hoti    uccārapassāvakamme
sampajānakārī   hoti   gate   ṭhite  nisinne  sutte  jāgarite  bhāsite
tuṇhībhāve   sampajānakārī   hoti  so  iminā  ca  ariyena  sīlakkhandhena
samannāgato  iminā  ca  ariyena  indriyasaṃvarena  samannāgato  iminā  ca
ariyena    satisampajaññena    samannāgato    vivittaṃ    senāsanaṃ   bhajati
araññaṃ   rukkhamūlaṃ   pabbataṃ   kandaraṃ   giriguhaṃ  susānaṃ  vanapatthaṃ  abbhokāsaṃ
palālapuñjaṃ   so  araññagato  vā  rukkhamūlagato  vā  suññāgāragato  vā
nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā
     {99.10}  so  abhijjhaṃ  loke  pahāya vigatābhijjhena cetasā viharati
abhijjhāya  cittaṃ  parisodheti  byāpādapadosaṃ  pahāya abyāpannacitto viharati
sabbapāṇabhūtahitānukampī    byāpādapadosā    cittaṃ   parisodheti   thīnamiddhaṃ
pahāya   vigatathīnamiddho   viharati  ālokasaññī  sato  sampajāno  thīnamiddhā
cittaṃ   parisodheti   uddhaccakukkuccaṃ   pahāya   anuddhato  viharati  ajjhattaṃ
@Footnote: 1 Po. abyāpajjhaṃ sukhaṃ.
Vūpasantacitto    uddhaccakukkuccā   cittaṃ   parisodheti   vicikicchaṃ   pahāya
tiṇṇavicikiccho   viharati   akathaṃkathī   kusalesu   dhammesu   vicikicchāya  cittaṃ
parisodheti.
     So  ime  pañca  nīvaraṇe  pahāya  cetaso 1- upakkilese paññāya
dubbalīkaraṇe   vivicceva   kāmehi   vivicca   akusalehi  dhammehi  savitakkaṃ
savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja  viharati  taṃ  kiṃ  maññasi
upāli    nanvāyaṃ    vihāro   purimehi   vihārehi   abhikkantataro   ca
paṇītataro cāti. Evaṃ bhante.
     {99.11}   Imampi   kho   upāli   mama   sāvakā  attani  dhammaṃ
sampassamānā     2-     araññavanapatthāni     pantāni     senāsanāni
paṭisevanti    no   ca   kho   tāva   anuppattasadatthā   viharanti   puna
ca   paraṃ   upāli   bhikkhu   vitakkavicārānaṃ   vūpasamā  ...  dutiyaṃ  jhānaṃ
upasampajja   viharati   taṃ   kiṃ  maññasi  upāli  nanvāyaṃ  vihāro  purimehi
vihārehi abhikkantataro ca paṇītataro cāti. Evaṃ bhante.
     {99.12}  Imampi  kho upāli mama sāvakā attani dhammaṃ sampassamānā
araññavanapatthāni   pantāni   senāsanāni  paṭisevanti  no  ca  kho  tāva
anuppattasadatthā  viharanti  puna  caparaṃ  upāli  bhikkhu pītiyā ca virāgā ...
Tatiyaṃ  jhānaṃ  upasampajja  viharati  taṃ  kiṃ  maññasi  upāli  nanvāyaṃ  vihāro
purimehi vihārehi abhikkantataro ca paṇītataro cāti. Evaṃ bhante.
     {99.13}   Imampi   kho   upāli   mama   sāvakā  attani  dhammaṃ
sampassamānā        araññavanapatthāni       pantāni       senāsanāni
paṭisevanti      no      ca      kho      tāva     anuppattasadatthā
@Footnote: 1 Po. cetasā. 2 Po. sabbattha vāresu samphassamānā.
Viharanti   puna   caparaṃ   upāli  bhikkhu  sukhassa  ca  pahānā  ...  catutthaṃ
jhānaṃ   upasampajja   viharati   taṃ   kiṃ   maññasi  upāli  nanvāyaṃ  vihāro
purimehi vihārehi abhikkantataro ca paṇītataro cāti. Evaṃ bhante.
     {99.14}  Imampi  kho  mama  sāvakā  attani  dhammaṃ  sampassamānā
araññavanapatthāni   pantāni   senāsanāni  paṭisevanti  no  ca  kho  tāva
anuppattasadatthā   viharanti  puna  caparaṃ  upāli  bhikkhu  sabbaso  rūpasaññānaṃ
samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ   amanasikārā
ananto   ākāsoti   ākāsānañcāyatanaṃ   upasampajja   viharati   taṃ  kiṃ
maññasi   upāli   nanvāyaṃ  vihāro  purimehi  vihārehi  abhikkantataro  ca
paṇītataro cāti. Evaṃ bhante.
     {99.15}  Imampi  kho upāli mama sāvakā attani dhammaṃ sampassamānā
araññavanapatthāni   pantāni   senāsanāni  paṭisevanti  no  ca  kho  tāva
anuppattasadatthā    viharanti    puna    caparaṃ    upāli   bhikkhu   sabbaso
ākāsānañcāyatanaṃ    samatikkamma   anantaṃ   viññāṇanti   viññāṇañcāyatanaṃ
upasampajja   viharati   ...   sabbaso  viññāṇañcāyatanaṃ  samatikkamma  natthi
kiñcīti     ākiñcaññāyatanaṃ    upasampajja    viharati    ...    sabbaso
ākiñcaññāyatanaṃ        samatikkamma        santametaṃ       paṇītametanti
nevasaññānāsaññāyatanaṃ   upasampajja   viharati   taṃ   kiṃ   maññasi   upāli
nanvāyaṃ  vihāro  purimehi  vihārehi  abhikkantataro  ca  paṇītataro cāti.
Evaṃ bhante.
     {99.16}   Imampi   kho   upāli   mama   sāvakā  attani  dhammaṃ
sampassamānā        araññavanapatthāni       pantāni       senāsanāni
Paṭisevanti   no   ca   kho  tāva  anuppattasadatthā  viharanti  puna  caparaṃ
upāli     bhikkhu     sabbaso     nevasaññānāsaññāyatanaṃ     samatikkamma
saññāvedayitanirodhaṃ    upasampajja    viharati    paññāya    cassa   disvā
āsavā   parikkhīṇā   honti   taṃ   kiṃ  maññasi  upāli  nanvāyaṃ  vihāro
purimehi vihārehi abhikkantataro ca paṇītataro cāti. Evaṃ bhante.
     {99.17}  Imampi  kho upāli mama sāvakā attani dhammaṃ sampassamānā
araññavanapatthāni   pantāni   senāsanāni  paṭisevanti  no  ca  kho  tāva
anuppattasadatthā  viharanti  iṅgha  tvaṃ  upāli  saṅghe  viharāhi  saṅghe te
viharato phāsu bhavissatīti.



             The Pali Tipitaka in Roman Character Volume 24 page 216-224. https://84000.org/tipitaka/read/roman_read.php?B=24&A=4570              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=4570              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=99&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=97              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=99              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8331              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8331              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]