ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [194]   Nāhaṃ  bhikkhave  sañcetanikānaṃ  kammānaṃ  katānaṃ  upacitānaṃ
appaṭisaṃviditvā   1-   byantibhāvaṃ   vadāmi   tañca  kho  diṭṭheva  dhamme
upapajje  2-  vā  apare vā pariyāye na tvevāhaṃ bhikkhave sañcetanikānaṃ
kammānaṃ    katānaṃ   upacitānaṃ   appaṭisaṃviditvā   dukkhassantakiriyaṃ   vadāmi
tatra     bhikkhave    tividhaṃ    3-    kāyakammantasandosabyāpatti    4-
akusalasañcetanikā    dukkhudrayā    dukkhavipākā    hoti   catubbidhaṃ   5-
vacīkammantasandosabyāpatti         akusalasañcetanikā         dukkhudrayā
dukkhavipākā        hoti       tividhaṃ       manokammantasandosabyāpatti
akusalasañcetanikā  dukkhudrayā dukkhavipākā hoti.
     Kathañca  bhikkhave  tividhaṃ  kāyakammantasandosabyāpatti akusalasañcetanikā
dukkhudrayā   dukkhavipākā   hoti   idha   bhikkhave  ekacco  pāṇātipātī
hoti     luddho     lohitapāṇī    hatapahate    niviṭṭho    adayāpanno
sabbapāṇabhūtesu    adinnādāyī    hoti    yantaṃ   parassa   paravittūpakaraṇaṃ
gāmagataṃ   vā   araññagataṃ   vā   adinnaṃ  theyyasaṅkhātaṃ  ādātā  hoti
kāmesu  micchācārī  hoti  yā  tā  māturakkhatā  piturakkhitā bhāturakkhitā
bhaginirakkhitā   ñātirakkhitā   dhammarakkhitā  sasāmikā  saparidaṇḍā  antamaso
@Footnote: 1 Po. Ma. apaṭisaṃveditvā. 2 Po. Ma. Yu. apapajjaṃ. 3-5 Po. Ma. Yu. sabbattha
@tividhā catubbidhā. 4 Po. sabbattha ... sadosabyāpatti.
Mālāguṇaparikkhitāpi   tathārūpāsu   cārittaṃ   āpajjitā  hoti  evaṃ  kho
bhikkhave      tividhaṃ     kāyakammantasandosabyāpatti     akusalasañcetanikā
dukkhudrayā dukkhavipākā hoti.
     {194.1}   Kathañca   bhikkhave   catubbidhaṃ  vacīkammantasandosabyāpatti
akusalasañcetanikā  dukkhudrayā  dukkhavipākā  hoti  idha  bhikkhave  ekacco
musāvādī   hoti   sabhaggato   vā  parisaggato  vā  ñātimajjhaggato  vā
pūgamajjhaggato   vā   rājakulamajjhaggato   vā   abhinīto   sakkhiṃ   puṭṭho
ehi  bho  purisa  yaṃ  jānāsi  taṃ  vadehīti  so ajānaṃ vā āha jānāmīti
jānaṃ  vā  āha  na  jānāmīti  apassaṃ  vā āha passāmīti passaṃ vā āha
na   passāmīti  iti  attahetu  vā  parahetu  vā  āmisakiñcikkhahetu  vā
sampajānamusā   bhāsitā   hoti   pisuṇavāco  hoti  ito  sutvā  amutra
akkhātā   imesaṃ  bhedāya  amutra  vā  sutvā  imesaṃ  akkhātā  amūsaṃ
bhedāya   iti   samaggānaṃ   vā   bhettā   bhinnānaṃ   vā  anuppadātā
vaggārāmo   vaggarato   vagganandī   vaggakaraṇiṃ   vācaṃ   bhāsitā   hoti
pharusavāco  hoti  yā  sā  vācā  aṇḍakā kakkasā parakaṭukā parābhisajjanī
kodhasāmantā    asamādhisaṃvattanikā    tathārūpiṃ    vācaṃ   bhāsitā   hoti
samphappalāpī    hoti    akālavādī   abhūtavādī   anatthavādī   adhammavādī
avinayavādī  anidhānavatiṃ  vācaṃ  bhāsitā  hoti kālena anapadesaṃ apariyantavatiṃ
anatthasañhitaṃ   evaṃ   kho   bhikkhave   catubbidhaṃ  vacīkammantasandosabyāpatti
akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.
     {194.2}   Kathañca   bhikkhave   tividhaṃ   manokammantasandosabyāpatti
akusalasañcetanikā  dukkhudrayā  dukkhavipākā  hoti  idha  bhikkhave  ekacco
abhijjhālu   hoti   yantaṃ   parassa   paravittūpakaraṇaṃ   taṃ   abhijjhitā  hoti
aho   vata   yaṃ   parassa   taṃ   mama   assāti   byāpannacitto   hoti
paduṭṭhamanasaṅkappo    ime    sattā    haññantu    vā   vajjhantu   vā
ucchijjantu  vā  vinassantu  vā  mā  vā  ahesunti  micchādiṭṭhiko  hoti
viparittadassano  natthi  dinnaṃ  natthi  yiṭṭhaṃ  natthi  hutaṃ  natthi  sukatadukkatānaṃ
kammānaṃ   phalaṃ   vipāko   natthi  ayaṃ  loko  natthi  paro  loko  natthi
mātā    natthi    pitā   natthi   sattā   opapātikā   natthi   loke
samaṇabrāhmaṇā      sammaggatā      sammāpaṭipannā     ye     imañca
lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti
     {194.3}   evaṃ  kho  bhikkhave  tividhaṃ  manokammantasandosabyāpatti
akusalasañcetanikā    dukkhudrayā   dukkhavipākā   hoti   tividhakāyakammanta-
sandosabyāpattiakusalasañcetanikāhetu   vā   bhikkhave   sattā   kāyassa
bhedā    parammaraṇā    apāyaṃ    duggatiṃ   vinipātaṃ   nirayaṃ   upapajjanti
catubbidhavacīkammantasandosabyāpattiakusalasañcetanikāhetu
vā   bhikkhave   sattā   kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ
vinipātaṃ      nirayaṃ      upapajjanti     tividhamanokammantasandosabyāpatti-
akusalasañcetanikāhetu  vā  bhikkhave  sattā  kāyassa  bhedā  parammaraṇā
apāyaṃ    duggatiṃ    vinipātaṃ   nirayaṃ   upapajjanti   seyyathāpi   bhikkhave
apaṇṇako   maṇi   uddhaṃ   khitto  yena  yeneva  patiṭṭhāti  supatiṭṭhitaṃyeva
Patiṭṭhāti
     {194.4}  evameva  kho  bhikkhave tividhakāyakammantasandosabyāpatti-
akusalasañcetanikāhetu   vā   sattā   apāyaṃ   duggatiṃ   vinipātaṃ  nirayaṃ
upapajjanti catubbidhavacīkammantasandosabyāpattiakusalasañcetanikāhetu
vā   sattā  kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ
upapajjanti tividhamanokammantasandosabyāpattiakusalasañcetanikāhetu
vā   sattā  kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ
upapajjanti.
     {194.5}  Nāhaṃ  bhikkhave  sañcetanikānaṃ  kammānaṃ  katānaṃ upacitānaṃ
appaṭisaṃviditvā  byantibhāvaṃ  vadāmi  tañca  kho  diṭṭheva  dhamme  upapajje
vā  apare  vā  pariyāye  na  tvevāhaṃ  bhikkhave  sañcetanikānaṃ kammānaṃ
katānaṃ   upacitānaṃ  appaṭisaṃviditvā  dukkhassantakiriyaṃ  vadāmi  tatra  bhikkhave
tividhaṃ   kāyakammantasampatti   kusalasañcetanikā  sukhudrayā  sukhavipākā  hoti
catubbidhaṃ    vacīkammantasampatti    kusalasañcetanikā   sukhudrayā   sukhavipākā
hoti     tividhaṃ     manokammantasampatti     kusalasañcetanikā    sukhudrayā
sukhavipākā hoti.
     Kathañca    bhikkhave    tividhaṃ   kāyakammantasampatti   kusalasañcetanikā
sukhudrayā   sukhavipākā   hoti   idha   bhikkhave   ekacco   pāṇātipātaṃ
pahāya   pāṇātipātā   paṭivirato   hoti   nihitadaṇḍo  nihitasattho  lajjī
dayāpanno     sabbapāṇabhūtahitānukampī    viharati    adinnādānaṃ    pahāya
adinnādānā   paṭivirato   hoti   yantaṃ   parassa  paravittūpakaraṇaṃ  gāmagataṃ
vā   araññagataṃ  vā  adinnaṃ  theyyasaṅkhātaṃ  na  ādātā  hoti  kāmesu
micchācāraṃ   pahāya   kāmesu   micchācārā   paṭivirato  hoti  yā  tā
Māturakkhitā    piturakkhitā    bhāturakkhitā    bhaginirakkhitā    ñātirakkhitā
dhammarakkhitā    sasāmikā    saparidaṇḍā    antamaso   mālāguṇaparikkhitāpi
tathārūpāsu   na   cārittaṃ   āpajjitā  hoti  evaṃ  kho  bhikkhave  tividhaṃ
kāyakammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti.
     Kathañca    bhikkhave   catubbidhaṃ   vacīkammantasampatti   kusalasañcetanikā
sukhudrayā   sukhavipākā   hoti  idha  bhikkhave  ekacco  musāvādaṃ  pahāya
musāvādā  paṭivirato  hoti  sabhaggato  vā  parisaggato vā ñātimajjhaggato
vā   pūgamajjhaggato   vā  rājakulamajjhaggato  vā  abhinīto  sakkhiṃ  puṭṭho
ehi  bho  purisa  yaṃ  jānāsi  taṃ vadehīti so ajānaṃ vā āha na jānāmīti
jānaṃ  vā  āha  jānāmīti  apassaṃ  vā  āha na passāmīti passaṃ vā āha
passāmīti   iti   attahetu   vā   parahetu  vā  āmisakiñcikkhahetu  vā
na   sampajānamusā   bhāsitā   hoti  pisuṇavācaṃ  pahāya  pisuṇāya  vācāya
paṭivirato   hoti   na   ito  sutvā  amutra  akkhātā  imesaṃ  bhedāya
amutra  vā  sutvā  na  imesaṃ  akkhātā  amūsaṃ  bhedāya iti bhinnānaṃ vā
sandhātā    sahitānaṃ    vā    anuppadātā   samaggārāmo   samaggarato
samagganandī   samaggakaraṇiṃ   vācaṃ   bhāsitā   hoti   pharusaṃ   vācaṃ  pahāya
pharusāya   vācāya   paṭivirato  hoti  yā  sā  vācā  nelā  kaṇṇasukhā
pemaniyā    hadayaṅgamā    porī   bahujanakantā   bahujanamanāpā   tathārūpiṃ
vācaṃ   bhāsitā   hoti   samphappalāpaṃ   pahāya   samphappalāpā  paṭivirato
hoti     kālavādī     bhūtavādī     atthavādī    dhammavādī    vinayavādī
Nidhānavatiṃ    vācaṃ    bhāsitā   hoti   kālena   sāpadesaṃ   pariyantavatiṃ
atthasañhitaṃ     evaṃ    kho    bhikkhave    catubbidhaṃ    vacīkammantasampatti
kusalasañcetanikā sukhudrayā sukhavipākā hoti.
     Kathañca    bhikkhave    tividhaṃ   manokammantasampatti   kusalasañcetanikā
sukhudrayā    sukhavipākā   hoti   idha   bhikkhave   ekacco   anabhijjhālu
hoti   yantaṃ   parassa   paravittūpakaraṇaṃ   taṃ  anabhijjhitā  hoti  aho  vata
yaṃ     parassa     taṃ     mama    assāti    abyāpannacitto    hoti
appaduṭṭhamanasaṅkappo    ime    sattā   averā   abyāpajjhā   anīghā
sukhī    attānaṃ    pariharantūti    sammādiṭṭhiko   hoti   aviparittadassano
atthi   dinnaṃ  atthi  yiṭṭhaṃ  atthi  hutaṃ  .pe.  ye  imañca  lokaṃ  parañca
lokaṃ   sayaṃ  abhiññā  sacchikatvā  pavedentīti  evaṃ  kho  bhikkhave  tividhaṃ
manokammantasampatti    kusalasañcetanikā    sukhudrayā    sukhavipākā   hoti
tividhakāyakammantasampattikusalasañcetanikāhetu     vā     bhikkhave    sattā
kāyassa   bhedā   parammaraṇā   sugatiṃ  saggaṃ  lokaṃ  upapajjanti  catubbidha-
vacīkammantasampattikusalasañcetanikāhetu   vā   bhikkhave   sattā   kāyassa
bhedā  parammaraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjanti tividhamanokammantasampatti-
kusalasañcetanikāhetu   vā  bhikkhave  sattā  kāyassa  bhedā  parammaraṇā
sugatiṃ    saggaṃ    lokaṃ    upapajjanti   seyyathāpi   bhikkhave   apaṇṇako
maṇi   uddhaṃ   khitto   yena  yeneva  patiṭṭhāti  supatiṭṭhitaṃyeva  patiṭṭhāti
evameva   kho   bhikkhave  tividhakāyakammantasampattikusalasañcetanikāhetu  vā
Sattā   kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ  lokaṃ  upapajjanti
catubbidhavacīkammantasampattikusalasañcetanikāhetu     vā    sattā    kāyassa
bhedā   parammaraṇā   sugatiṃ   saggaṃ   lokaṃ  upapajjanti  tividhamanokammanta-
sampattikusalasañcetanikāhetu   vā   sattā   kāyassa  bhedā  parammaraṇā
sugatiṃ saggaṃ lokaṃ upapajjanti.



             The Pali Tipitaka in Roman Character Volume 24 page 313-319. https://84000.org/tipitaka/read/roman_read.php?B=24&A=6621              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=6621              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=194&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=192              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=194              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8512              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8512              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]