ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [197]   Athakho  aññataro  brāhmaṇo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho  so  brāhmaṇo
bhagavantaṃ  etadavoca  ko nu kho bho gotama hetu ko paccayo yenamidhekacce
sattā   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ  vinipātaṃ  nirayaṃ
upapajjantīti      .     adhammacariyavisamacariyāhetu     kho     brāhmaṇa
evamidhekacce    sattā   kāyassa   bhedā   parammaraṇā  apāyaṃ  duggatiṃ
vinipātaṃ   nirayaṃ   upapajjantīti   .   ko   pana  bho  gotama  hetu  ko
@Footnote: 1 Yu. idha.
Paccayo  yenamidhekacce  sattā  kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ
lokaṃ  upapajjantīti  .  dhammacariyasamacariyāhetu  kho brāhmaṇa evamidhekacce
sattā kāyassa bhedā paramamaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
     {197.1}  Na  kho  ahaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa
vitthārena  atthaṃ  ājānāmi  sādhu  me  bhavaṃ  gotamo tathā dhammaṃ desetu
yathāhaṃ  imassa  bhoto  gotamassa  saṅkhittena  bhāsitassa  vitthārena  atthaṃ
ājāneyyanti    .   tenahi   brāhmaṇa   suṇāhi   sādhukaṃ   manasikarohi
bhāsissāmīti  .  evaṃ  bhoti  kho  so  brāhmaṇo  bhagavato paccassosi.
Bhagavā   etadavoca   tividhaṃ  kho  brāhmaṇa  kāyena  adhammacariyavisamacariyā
hoti   catubbidhaṃ   vācāya   adhammacariyavisamacariyā   hoti   tividhaṃ   manasā
adhammacariyavisamacariyā hoti.
    Kathañca   brāhmaṇa   tividhaṃ  kāyena  adhammacariyavisamacariyā  1-  hoti
.pe. Evaṃ kho brāhmaṇa tividhaṃ kāyena adhammacariyavisamacariyā hoti.
     Kathañca    brāhmaṇa    catubbidhaṃ    vācāya    adhammacariyavisamacariyā
hoti  .pe.  evaṃ  kho  brāhmaṇa  catubbidhaṃ  vācāya adhammacariyavisamacariyā
hoti.
     Kathañca  brāhmaṇa  tividhaṃ  manasā  adhammacariyavisamacariyā  hoti  .pe.
Evaṃ    kho    brāhmaṇa   tividhaṃ   manasā   adhammacariyavisamacariyā   hoti
evaṃ   adhammacariyavisamacariyāhetu   kho   brāhmaṇa  evamidhekacce  sattā
kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapajjanti.
@Footnote: 1 Ma. adhammacariyā visamacariyā.
Tividhaṃ   kho   brāhmaṇa   kāyena  dhammacariyasamacariyā  1-  hoti  catubbidhaṃ
vācāya    dhammacariyasamacariyā   hoti   tividhaṃ   manasā   dhammacariyasamacariyā
hoti   kathañca  brāhmaṇa  tividhaṃ  kāyena  dhammacariyasamacariyā  hoti  .pe.
Evaṃ    kho    brāhmaṇa    tividhaṃ   kāyena   dhammacariyasamacariyā   hoti
kathañca   brāhmaṇa   catubbidhaṃ   vācāya   dhammacariyasamacariyā  hoti  .pe.
Evaṃ    kho   brāhmaṇa   catubbidhaṃ   vācāya   dhammacariyasamacariyā   hoti
kathañca    brāhmaṇa   tividhaṃ   manasā   dhammacariyasamacariyā   hoti   .pe.
Evaṃ   kho   brāhmaṇa   tividhaṃ   manasā   dhammacariyasamacariyā  hoti  evaṃ
dhammacariyasamacariyāhetu   kho   brāhmaṇa   evamidhekacce  sattā  kāyassa
bhedā   parammaraṇā   sugatiṃ  saggaṃ  lokaṃ  upapajjantīti  .  abhikkantaṃ  bho
gotama  .pe.  upāsakaṃ  maṃ  bhavaṃ  gotamo  dhāretu  ajjatagge  pāṇupetaṃ
saraṇaṅgatanti.
                   Paṭhamavaggo 2- paṭhamo.
                           ----------



             The Pali Tipitaka in Roman Character Volume 24 page 323-325. https://84000.org/tipitaka/read/roman_read.php?B=24&A=6839              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=6839              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=197&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=195              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=197              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]