ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [212] 5 Tatra kho āyasmā ānando bhikkhū āmantesi .pe. Dussīlassa
āvuso   sīlavipannassa   hatūpaniso   hoti   avippaṭisāro   avippaṭisāre
asati   avippaṭisāravipannassa   hatūpanisaṃ   hoti   pāmujjaṃ  pāmujje  asati
pāmujjavipannassa   hatūpanisā   hoti   pīti   pītiyā   asati   pītivipannassa
hatūpanisā   hoti   passaddhi   passaddhiyā  asati  passaddhivipannassa  hatūpanisaṃ
hoti   sukhaṃ   sukhe   asati   sukhavipannassa   hatūpaniso  hoti  sammāsamādhi
sammāsamādhimhi   asati   sammāsamādhivipannassa   hatūpanisaṃ   hoti  yathābhūta-
ñāṇadassanaṃ     yathābhūtañāṇadassane    asati    yathābhūtañāṇadassanavipannassa
hatūpanisā   hoti   nibbidā   nibbidāya  asati  nibbidāvipannassa  hatūpaniso
hoti  virāgo  virāge  asati virāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ
seyyathāpi   āvuso   rukkho   sākhāpalāsavipanno  tassa  pappaṭikāpi  na
pāripūriṃ  gacchati  tacopi  pheggupi  sāropi  na  pāripūriṃ  gacchati  evameva
kho   āvuso   dussīlassa   sīlavipannassa   hatūpaniso  hoti  avippaṭisāro
avippaṭisāre    asati   avippaṭisāravipannassa    hatūpanisaṃ   hoti   .pe.
Vimuttiñāṇadassanaṃ.
     {212.1}    Sīlavato    āvuso   sīlasampannassa   upanisasampanno
hoti     avippaṭisāro    avippaṭisāre    sati    avippaṭisārasampannassa
upanisasampannaṃ    hoti    pāmujjaṃ    pāmujje   sati   pāmujjasampannassa
upanisasampannā     hoti     pīti     pītiyā     sati     pītisampannassa
Upanisasampannā    hoti   passaddhi   passaddhiyā   sati   passaddhisampannassa
upanisasampannaṃ   hoti   sukhaṃ   sukhe   sati   sukhasampannassa  upanisasampanno
hoti     sammāsamādhi    sammāsamādhimhi    sati    sammāsamādhisampannassa
upanisasampannaṃ    hoti    yabhābhūtañāṇadassanaṃ    yathābhūtañāṇadassane    sati
yathābhūtañāṇadassanasampannassa      upanisasampannā      hoti      nibbidā
nibbidāya    sati    nibbidāsampannassa   upanisasampanno   hoti   virāgo
virāge   sati   virāgasampannassa   upanisasampannaṃ   hoti  vimuttiñāṇadassanaṃ
seyyathāpi    [1]-   rukkho   sākhāpalāsasampanno   tassa   pappaṭikāpi
pāripūriṃ  gacchati  tacopi  pheggupi  sāropi  pāripūriṃ  gacchati  evameva kho
āvuso   sīlavato   sīlasampannassa   upanisasampanno   hoti  avippaṭisāro
avippaṭisāre   sati   avippaṭisārasampannassa   upanisasampannaṃ  hoti  .pe.
Vimuttiñāṇadassananti.



             The Pali Tipitaka in Roman Character Volume 24 page 341-342. https://84000.org/tipitaka/read/roman_read.php?B=24&A=7197              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=7197              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=212&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=201              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=212              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]