ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [217]   10  Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati  moranivāpe
paribbājakārāme  .  tatra  kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti .
@Footnote: 1 Ma. Yu. jhāyasiti.
Bhadanteti   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā  etadavoca  tīhi
bhikkhave  dhammehi  samannāgato  bhikkhu  accantaniṭṭho hoti accantayogakkhemī
accantabrahmacārī      accantapariyosāno     seṭṭho     devamanussānaṃ
katamehi   tīhi   asekkhena  1-  sīlakkhandhena  asekkhena  samādhikkhandhena
asekkhena  paññākkhandhena  imehi  kho  bhikkhave  tīhi dhammehi samannāgato
bhikkhu    accantaniṭṭho    hoti    accantayogakkhemī    accantabrahmacārī
accantapariyosāno seṭṭho devamanussānaṃ.
     {217.1}   Aparehipi   bhikkhave  tīhi  dhammehi  samannāgato  bhikkhu
accantaniṭṭho       hoti      accantayogakkhemī      accantabrahmacārī
accantapariyosāno      seṭṭho     devamanussānaṃ     katamehi     tīhi
iddhipāṭihāriyena      ādesanāpāṭihāriyena      anusāsanīpāṭihāriyena
imehi   kho   bhikkhave   tīhi  dhammehi  samannāgato  bhikkhu  accantaniṭṭho
hoti     accantayogakkhemī     accantabrahmacārī     accantapariyosāno
seṭṭho devamanussānaṃ.
     {217.2}   Aparehipi   bhikkhave  tīhi  dhammehi  samannāgato  bhikkhu
accantaniṭṭho       hoti      accantayogakkhemī      accantabrahmacārī
accantapariyosāno   seṭṭho   devamanussānaṃ  katamehi  tīhi  sammādiṭṭhiyā
sammāñāṇena   sammāvimuttiyā   imehi   kho   bhikkhave   tīhi   dhammehi
samannāgato     bhikkhu     accantaniṭṭho     hoti     accantayogakkhemī
accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ.
@Footnote: 1 Ma. Yu. sabbattha vāresu  asekhena.
     {217.3}  Dvīhi  bhikkhave  dhammehi  samannāgato bhikkhu accantaniṭṭho
hoti   accantayogakkhemī   accantabrahmacārī  accantapariyosāno  seṭṭho
devamanussānaṃ  katamehi  dvīhi  vijjāya  caraṇena  imehi  kho bhikkhave dvīhi
dhammehi   samannāgato   bhikkhu   accantaniṭṭho   hoti   accantayogakkhemī
accantabrahmacārī      accantapariyosāno     seṭṭho     devamanussānaṃ
brahmunāpesā bhikkhave sanaṅkumārena gāthā bhāsitā
       khattiyo seṭṭho janetasmiṃ      ye gottapaṭisārino
       vijjācaraṇasampanno           so seṭṭho devamānuseti.
     {217.4} Sā kho panesā bhikkhave [1]- sanaṅkumārena gāthā sugītā no duggītā
[2]-  Subhāsitā  no  dubbhāsitā  atthasañhitā  no anatthasañhitā anumatā
mayā ahaṃ bhikkhave evaṃ vadāmi
       khattiyo seṭṭho janetasmiṃ      ye gottapaṭisārino
       vijjācaraṇasampanno           so seṭṭho devamānuseti.
                  Nissāyavaggo 3- paṭhamo.
                      Tassuddānaṃ 4-
       kimatthiyā 5- cetanā tayo       upanisā byasanena 6- ca
       saññāmanasikāro sekkho      moranivāpanena ca 7-.
@Footnote: 1 Yu. brahmunā. 2 Ma. gāthā bhāsitā .... 3 nissayavaggotipi pāṭho.
@4 tatruddānantipi pāṭho. 5 Po. kimatthi. 6 Po. byasane. 7 Ma. dve saññā
@manasikāro saddho moranivāpakanti. Yu. saññāmanasikārā sekho moranivāpanena cāti.



             The Pali Tipitaka in Roman Character Volume 24 page 352-354. https://84000.org/tipitaka/read/roman_read.php?B=24&A=7442              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=7442              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=217&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=206              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=217              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8587              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8587              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]