ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [226]   19  Tatra  kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti .
Bhadanteti   te  bhikkhū  bhagavato  paccassosuṃ  .  bhagavā  etadavoca  siyā
nu  kho  bhikkhave  bhikkhuno  tathārūpo  samādhipaṭilābho  yathā  neva  paṭhaviyaṃ
paṭhavīsaññī    assa    na    āpasmiṃ   āposaññī   assa   na   tejasmiṃ
@Footnote: 1 Ma. sabbavāresu taṇhākkhayo. 2 Ma. Yu. bhikkhave siyā.
Tejosaññī  assa  na  vāyasmiṃ  vāyosaññī  assa  na  ākāsānañcāyatane
ākāsānañcāyatanasaññī        assa        na       viññāṇañcāyatane
viññāṇañcāyatanasaññī         assa        na        ākiñcaññāyatane
ākiñcaññāyatanasaññī       assa       na      nevasaññānāsaññāyatane
nevasaññānāsaññāyatanasaññī     assa     na    idhaloke    idhalokasaññī
assa   na  paraloke  paralokasaññī  assa  yamidaṃ  diṭṭhaṃ  sutaṃ  mutaṃ  viññātaṃ
pattaṃ  pariyesitaṃ  anuvicaritaṃ  manasā  tatrāpi  na  saññī  assa  saññī ca pana
assāti  .  bhagavaṃmūlakā  no  bhante  dhammā  bhagavaṃnettikā  bhagavaṃpaṭisaraṇā
sādhu   vata   bhante   bhagavantaṃyeva   paṭibhātu  etassa  bhāsitassa  attho
bhagavato  sutvā  bhikkhū  dhāressantīti  .  tenahi  bhikkhave  suṇātha  sādhukaṃ
manasikarotha  bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ.
Bhagavā   etadavoca   siyā   bhikkhave  bhikkhuno  tathārūpo  samādhipaṭilābho
yathā  neva  paṭhaviyaṃ  paṭhavīsaññī  assa  .pe.  yamidaṃ  diṭṭhaṃ sutaṃ mutaṃ viññātaṃ
pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa saññī ca pana assāti.
     {226.1}  Yathākathaṃ pana bhante siyā bhikkhuno tathārūpo samādhipaṭilābho
yathā  neva  paṭhaviyaṃ  paṭhavīsaññī  assa  .pe.  yamidaṃ  diṭṭhaṃ sutaṃ mutaṃ viññātaṃ
pattaṃ  pariyesitaṃ  anuvicaritaṃ  manasā  tatrāpi  na  saññī  assa  saññī ca pana
assāti.
     {226.2}  Idha  bhikkhave  bhikkhu evaṃsaññī hoti etaṃ santaṃ etaṃ paṇītaṃ
yadidaṃ  sabbasaṅkhārasamatho  sabbūpadhipaṭinissaggo  taṇhakkhayo  virāgo  nirodho
Nibbānanti  evaṃ  kho  bhikkhave  siyā  bhikkhuno  tathārūpo  samādhipaṭilābho
yathā   neva  paṭhaviyaṃ  paṭhavīsaññī  assa  na  āpasmiṃ  āposaññī  assa  na
tejasmiṃ    tejosaññī    assa    na    vāyasmiṃ    vāyosaññī    assa
na        ākāsānañcāyatane       ākāsānañcāyatanasaññī      assa
na         viññāṇañcāyatane        viññāṇañcāyatanasaññī        assa
na         ākiñcaññāyatane        ākiñcaññāyatanasaññī        assa
na         nevasaññānāsaññāyatane         nevasaññānāsaññāyatanasaññī
assa   na   idhaloke   idhalokasaññī   assa   na  paraloke  paralokasaññī
assa   yamidaṃ   diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ   pattaṃ  pariyesitaṃ  anuvicaritaṃ
manasā tatrāpi na saññī assa saññī ca pana assāti.



             The Pali Tipitaka in Roman Character Volume 24 page 385-387. https://84000.org/tipitaka/read/roman_read.php?B=24&A=8127              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=8127              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=226&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=215              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=226              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]