![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[228] 21 Tatra kho ayasma sariputto bhikkhu amantesi siya nu kho avuso bhikkhuno tatharupo samadhipatilabho yatha neva pathaviyam pathavisanni assa na apasmim aposanni assa na tejasmim tejosanni assa na vayasmim vayosanni assa na akasanancayatane akasanancayatanasanni assa na vinnanancayatane vinnanancayatanasanni assa na akincannayatane akincannayatanasanni assa na nevasannanasannayatane nevasannanasannayatanasanni assa na idhaloke idhalokasanni assa na paraloke paralokasanni assa yamidam dittham sutam mutam vinnatam pattam pariyesitam anuvicaritam manasa tatrapi na sanni assa sanni ca pana assati . duratopi kho mayam avuso agaccheyyama ayasmato sariputtassa santike etassa bhasitassa atthamannatum sadhu vatayasmantamyeva sariputtam patibhatu etassa bhasitassa attho ayasmato sariputtassa sutva bhikkhu dharessantiti . Tenahavuso tam 1- sunatha sadhukam manasikarotha bhasissamiti . Evamavusoti kho te bhikkhu ayasmato sariputtassa paccassosum . Ayasma sariputto etadavoca siya avuso bhikkhuno tatharupo samadhipatilabho yatha neva pathaviyam pathavisanni assa .pe. yamidam dittham sutam mutam vinnatam pattam pariyesitam anuvicaritam manasa tatrapi na sanni assa sanni ca pana assati . yathakatham panavuso sariputta siya bhikkhuno tatharupo samadhipatilabho @Footnote: 1 Po. Ma. Yu. ayam patho natthi. Yatha neva pathaviyam pathavisanni assa .pe. yamidam dittham sutam mutam vinnatam pattam pariyesitam anuvicaritam manasa tatrapi na sanni assa sanni ca pana assati. {228.1} Idha avuso bhikkhu evamsanni hoti etam santam etam panitam yadidam sabbasankharasamatho sabbupadhipatinissaggo tanhakkhayo virago nirodho nibbananti evampi 1- kho avuso siya bhikkhuno tatharupo samadhipatilabho yatha neva pathaviyam pathavisanni assa na apasmim aposanni assa na tejasmim tejosanni assa na vayasmim vayosanni assa na akasanancayatane akasanancayatanasanni assa na vinnanancayatane vinnanancayatanasanni assa na akincannayatane akincannayatanasanni assa na nevasannanasannayatane nevasannanasannayatanasanni assa na idhaloke idhalokasanni assa na paraloke paralokasanni assa yamidam dittham sutam mutam vinnatam pattam pariyesitam anuvicaritam manasa tatrapi na sanni assa sanni ca pana assati. Dutiyavaggo dutiyo. Tassuddanam dve mahanama ca nandiyena subhutina ca metta dasamo gopalako cattaro ca samadhinoti 2- @Footnote: 1 Ma. evam kho. 2 Ma. dve vutta mahanamena nandiyena subhutina @ metta atthako gopalo cattaro ca samadhinati @ Yu. dve mahanama nandiyena subhutina ca metta @ dasamo ceva gopalo cattaro ca samadhinoti. Pannasakasangahita suttanta [229] 22 Ekadasahi bhikkhave angehi samannagato gopalako abhabbo goganam pariharitum phatikatum katamehi ekadasahi idha bhikkhave gopalako na rupannu hoti na lakkhanakusalo hoti na asatikam sateta hoti na vanam paticchadeta hoti na dhumam katta hoti na tittham janati na pitam janati na vithim janati na gocarakusalo hoti anavasesadohi hoti ye te usabha gopitaro goparinayaka te na atirekapujaya pujeta hoti imehi kho bhikkhave ekadasahi angehi samannagato gopalako abhabbo goganam pariharitum phatikatum evameva kho bhikkhave ekadasahi dhammehi samannagato bhikkhu abhabbo cakkhusmim aniccanupassi viharitum .pe. abhabbo cakkhusmim dukkhanupassi viharitum abhabbo cakkhusmim anattanupassi viharitum abhabbo cakkhusmim khayanupassi viharitum abhabbo cakkhusmim vayanupassi viharitum abhabbo cakkhusmim viraganupassi viharitum abhabbo cakkhusmim nirodhanupassi viharitum abhabbo cakkhusmim patinissagganupassi viharitum abhabbo sotasmim ghanasmim jivhaya kayasmim manasmim rupesu saddesu gandhesu rasesu photthabbesu dhammesu cakkhuvinnane sotavinnane ghanavinnane jivhavinnane kayavinnane manovinnane cakkhusamphasse sotasamphasse ghanasamphasse Jivhasamphasse kayasamphasse manosamphasse cakkhusamphassajaya vedanaya sotasamphassajaya vedanaya ghanasamphassajaya vedanaya jivhasamphassajaya vedanaya kayasamphassajaya vedanaya manosamphassajaya vedanaya rupasannaya saddasannaya gandhasannaya rasasannaya photthabbasannaya dhammasannaya rupasancetanaya saddasancetanaya gandhasancetanaya rasasancetanaya photthabbasancetanaya dhammasancetanaya rupatanhaya saddatanhaya gandhatanhaya rasatanhaya photthabbatanhaya dhammatanhaya rupavitakke saddavitakke gandhavitakke rasavitakke photthabbavitakke dhammavitakke rupavicare saddavicare gandhavicare rasavicare photthabbavicare dhammavicare aniccanupassi viharitum dukkhanupassi viharitum anattanupassi viharitum khayanupassi viharitum vayanupassi viharitum viraganupassi viharitum nirodhanupassi viharitum patinissagganupassi viharitunti. [230] 23 Ekadasahi bhikkhave angehi samannagato gopalako bhabbo goganam pariharitum phatikatum katamehi ekadasahi idha bhikkhave gopalako rupannu hoti .pe. evameva kho bhikkhave ekadasahi dhammehi samannagato bhikkhu bhabbova cakkhusmim aniccanupassi viharitum .pe. Patinissagganupassi viharitunti . ragassa bhikkhave abhinnaya ekadasa dhamma bhavetabba katame ekadasa pathamajjhanam dutiyajjhanam Tatiyajjhanam catutthajjhanam mettacetovimutti karunacetovimutti muditacetovimutti upekkhacetovimutti akasanancayatanam vinnanancayatanam akincannayatanam ragassa bhikkhave abhinnaya ime ekadasa dhamma bhavetabbati 1-. [231] 24 Ragassa bhikkhave abhinnaya 2- parinnaya parikkhayaya pahanaya khayaya vayaya viragaya nirodhaya cagaya patinissaggaya ime ekadasa dhamma bhavetabba dosassa mohassa kodhassa upanahassa makkhassa palasassa issaya macchariyassa mayaya satheyyassa thambhassa sarambhassa manassa madassa pamadassa abhinnaya parinnaya parikkhayaya pahanaya khayaya vayaya viragaya nirodhaya cagaya patinissaggaya ime ekadasa dhamma bhavetabbati idamavoca bhagava . attamana te bhikkhu bhagavato bhasitam abhinandunti. Navasuttasahassani bhiyyo pancasatani ca sattapannasasuttanta anguttarasamayutati. Ekadasakanipato nitthito. ----------- @Footnote: 1 Ma. itisaddo natthi . 2 Ma. ayam patho natthi.The Pali Tipitaka in Roman Character Volume 24 page 389-393. http://84000.org/tipitaka/read/roman_read.php?B=24&A=8196&modeTY=2 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=24&A=8196&modeTY=2 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=24&item=228&items=4 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=217 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i= Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com