ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

                 Paṇṇāsakāsaṅgahitā suttantā
     [229]  22  Ekādasahi  bhikkhave  aṅgehi  samannāgato  gopālako
abhabbo   gogaṇaṃ   pariharituṃ  phātikātuṃ  katamehi  ekādasahi  idha  bhikkhave
gopālako   na   rūpaññū   hoti   na   lakkhaṇakusalo  hoti  na  āsāṭikaṃ
sāṭetā   hoti   na   vaṇaṃ  paṭicchādetā  hoti  na  dhūmaṃ  kattā  hoti
na   titthaṃ  jānāti  na  pītaṃ  jānāti  na  vithiṃ  jānāti  na  gocarakusalo
hoti   anavasesadohī   hoti   ye  te  usabhā  gopitaro  goparināyakā
te   na  atirekapūjāya  pūjetā  hoti  imehi  kho  bhikkhave  ekādasahi
aṅgehi   samannāgato   gopālako   abhabbo  gogaṇaṃ  pariharituṃ  phātikātuṃ
evameva    kho   bhikkhave   ekādasahi   dhammehi   samannāgato   bhikkhu
abhabbo   cakkhusmiṃ   aniccānupassī   viharituṃ   .pe.   abhabbo   cakkhusmiṃ
dukkhānupassī    viharituṃ    abhabbo    cakkhusmiṃ    anattānupassī    viharituṃ
abhabbo   cakkhusmiṃ   khayānupassī   viharituṃ   abhabbo   cakkhusmiṃ  vayānupassī
viharituṃ   abhabbo   cakkhusmiṃ   virāgānupassī   viharituṃ   abhabbo   cakkhusmiṃ
nirodhānupassī     viharituṃ     abhabbo     cakkhusmiṃ     paṭinissaggānupassī
viharituṃ   abhabbo   sotasmiṃ   ghānasmiṃ   jivhāya  kāyasmiṃ  manasmiṃ  rūpesu
saddesu    gandhesu    rasesu    phoṭṭhabbesu    dhammesu   cakkhuviññāṇe
sotaviññāṇe      ghānaviññāṇe      jivhāviññāṇe      kāyaviññāṇe
manoviññāṇe       cakkhusamphasse      sotasamphasse      ghānasamphasse
Jivhāsamphasse      kāyasamphasse     manosamphasse     cakkhusamphassajāya
vedanāya    sotasamphassajāya    vedanāya    ghānasamphassajāya   vedanāya
jivhāsamphassajāya       vedanāya       kāyasamphassajāya      vedanāya
manosamphassajāya        vedanāya        rūpasaññāya       saddasaññāya
gandhasaññāya       rasasaññāya       phoṭṭhabbasaññāya       dhammasaññāya
rūpasañcetanāya     saddasañcetanāya    gandhasañcetanāya    rasasañcetanāya
phoṭṭhabbasañcetanāya     dhammasañcetanāya     rūpataṇhāya     saddataṇhāya
gandhataṇhāya       rasataṇhāya       phoṭṭhabbataṇhāya       dhammataṇhāya
rūpavitakke    saddavitakke    gandhavitakke   rasavitakke   phoṭṭhabbavitakke
dhammavitakke     rūpavicāre    saddavicāre    gandhavicāre    rasavicāre
phoṭṭhabbavicāre    dhammavicāre    aniccānupassī    viharituṃ   dukkhānupassī
viharituṃ    anattānupassī    viharituṃ    khayānupassī    viharituṃ    vayānupassī
viharituṃ   virāgānupassī   viharituṃ   nirodhānupassī  viharituṃ  paṭinissaggānupassī
viharitunti.
     [230]  23  Ekādasahi  bhikkhave  aṅgehi  samannāgato gopālako
bhabbo   gogaṇaṃ   pariharituṃ   phātikātuṃ  katamehi  ekādasahi  idha  bhikkhave
gopālako  rūpaññū  hoti  .pe.  evameva kho bhikkhave ekādasahi dhammehi
samannāgato   bhikkhu   bhabbova   cakkhusmiṃ   aniccānupassī   viharituṃ  .pe.
Paṭinissaggānupassī   viharitunti   .  rāgassa  bhikkhave  abhiññāya  ekādasa
dhammā    bhāvetabbā    katame    ekādasa    paṭhamajjhānaṃ   dutiyajjhānaṃ
Tatiyajjhānaṃ     catutthajjhānaṃ     mettācetovimutti     karuṇācetovimutti
muditācetovimutti        upekkhācetovimutti        ākāsānañcāyatanaṃ
viññāṇañcāyatanaṃ     ākiñcaññāyatanaṃ    rāgassa    bhikkhave    abhiññāya
ime ekādasa dhammā bhāvetabbāti 1-.
     [231]    24   Rāgassa   bhikkhave   abhiññāya   2-   pariññāya
parikkhayāya   pahānāya   khayāya   vayāya   virāgāya   nirodhāya  cāgāya
paṭinissaggāya    ime    ekādasa    dhammā    bhāvetabbā    dosassa
mohassa     kodhassa     upanāhassa    makkhassa    paḷāsassa    issāya
macchariyassa    māyāya    sāṭheyyassa    thambhassa   sārambhassa   mānassa
madassa    pamādassa    abhiññāya    pariññāya    parikkhayāya    pahānāya
khayāya   vayāya   virāgāya   nirodhāya   cāgāya   paṭinissaggāya   ime
ekādasa    dhammā   bhāvetabbāti   idamavoca   bhagavā   .   attamanā
te bhikkhū bhagavato bhāsitaṃ abhinandunti.
          Navasuttasahassāni             bhiyyo pañcasatāni ca
          sattapaññāsasuttantā     aṅguttarasamāyutāti.
                  Ekādasakanipāto niṭṭhito.
                              -----------
@Footnote: 1 Ma. itisaddo natthi .  2 Ma. ayaṃ pāṭho natthi.


             The Pali Tipitaka in Roman Character Volume 24 page 391-393. https://84000.org/tipitaka/read/roman_read.php?B=24&A=8243              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=8243              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=229&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=218              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=229              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8892              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8892              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]