![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
Suttanipāte catutthassa aṭṭhakavaggassa dutiyaṃ guhaṭṭhakasuttaṃ [409] |409.1200| 2 Satto guhāyaṃ bahunābhichanno tiṭṭhaṃ naro mohanasmiṃ pagāḷho dūre vivekā hi tathāvidho so kāmā hi loke na hi suppahāyā. |409.1201| Icchānidānā bhavasātabandhā 1- te duppamuñcā na hi aññamokkhā pacchā pure vāpi apekkhamānā imeva kāme purimeva jappaṃ. |409.1202| Kāmesu giddhā pasutā pamūḷhā avadāniyā te visame niviṭṭhā dukkhūpanītā paridevayanti kiṃsū bhavissāma ito cutāse. |409.1203| Tasmā hi sikkhetha idheva jantu yaṃ kiñci jaññā visamanti loke na tassa hetu visamaṃ careyya appañhi taṃ jīvitamāhu dhīrā. |409.1204| Passāmi loke pariphandamānaṃ pajaṃ imaṃ taṇhagataṃ bhavesu @Footnote: 1 Po. Ma. Yu. baddhā . 2 Ma. appañhidaṃ. Hīnā narā maccumukhe lapanti avītataṇhāse bhavābhavesu. |409.1205| Mamāyite passatha phandamāne maccheva appodake khīṇasote etampi disvā amamo careyya bhavesu āsattimakubbamāno. |409.1206| Ubhosu antesu vineyya chandaṃ phassaṃ pariññāya anānugiddho yadattagarahī tadakubbamāno na limpatī diṭṭhasutesu dhīro. |409.1207| Saññaṃ pariññā 1- vitareyya oghaṃ pariggahesu muni nopalitto abbūḷhasallo caramappamatto nāsiṃsati 2- lokamimaṃ parañcāti. Guhaṭṭhakasuttaṃ dutiyaṃ. ----------- @Footnote: 1 Po. pariññāya tareyya . 2 Ma. nāsīsati.The Pali Tipitaka in Roman Character Volume 25 page 485-486. https://84000.org/tipitaka/read/roman_read.php?B=25&A=10081 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=10081 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=409&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=267 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=409 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=29&A=7845 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=7845 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]