![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
Dhammapadagāthāya dvāvīsatimo nirayavaggo [32] |32.306| 22 Abhūtavādī nirayaṃ upeti yo vāpi katvā na karomīti cāha ubhopi te pecca samā bhavanti nihīnakammā manujā parattha. |32.307| Kāsāvakaṇṭhā bahavo pāpadhammā asaññatā pāpā pāpehi kammehi nirayante upapajjare. @Footnote: 1 aññattha rattiṃ khittātipi dissati. |32.308| Seyyo ayoguḷo bhutto tatto aggisikhūpamo yañce bhuñjeyya dussīlo raṭṭhapiṇḍaṃ asaññato. |32.309| Cattāri ṭhānāni naro pamatto āpajjatī paradārūpasevī apuññalābhaṃ nanikāmaseyyaṃ nindaṃ tatiyaṃ nirayaṃ catutthaṃ. |32.310| Apuññalābho ca gatī ca pāpikā bhītassa bhītāya ratī ca thokikā rājā ca daṇḍaṃ garukaṃ paṇeti tasmā naro paradāraṃ na seve. |32.311| Kuso yathā duggahito hatthamevānukantati sāmaññaṃ dupparāmaṭṭhaṃ nirayāyūpakaḍḍhati. |32.312| Yaṃ kiñci sithilaṃ kammaṃ saṅkiliṭṭhañca yaṃ vataṃ saṅkassaraṃ brahmacariyaṃ na taṃ hoti mahapphalaṃ. |32.313| Kayirañce 1- kayirathenaṃ daḷhamenaṃ parakkame sithilo hi paribbājo bhiyyo ākirate rajaṃ. |32.314| Akataṃ dukkataṃ seyyo pacchā tappati dukkataṃ katañca sukataṃ seyyo yaṃ katvā nānutappati. |32.315| Nagaraṃ yathā paccantaṃ guttaṃ santarabāhiraṃ @Footnote: 1 kayirā ce kayirāthenantipi. Evaṃ gopetha attānaṃ khaṇo vo 1- mā upaccagā khaṇātītā hi socanti nirayamhi samappitā. |32.316| Alajjitāye lajjanti lajjitāye na lajjare micchādiṭṭhisamādānā sattā gacchanti duggatiṃ. |32.317| Abhaye bhayadassino bhaye ca abhayadassino micchādiṭṭhisamādānā sattā gacchanti duggatiṃ. |32.318| Avajje vajjamatino vajje ca avajjadassino micchādiṭṭhisamādānā sattā gacchanti duggatiṃ. |32.319| Vajjañca vajjato ñatvā avajjañca avajjato sammādiṭṭhisamādānā sattā gacchanti suggatiṃ. Nirayavaggo dvāvīsatimo. --------The Pali Tipitaka in Roman Character Volume 25 page 55-57. https://84000.org/tipitaka/read/roman_read.php?B=25&A=1074 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=1074 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=32&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=31 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=32 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=24&A=2371 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=24&A=2371 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]