![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
Suttanipāte pañcamassa pārāyanavaggassa catutthī mettagūpañhā [428] |428.1477| 4 Pucchāmi taṃ bhagavā brūhi me taṃ (iccāyasmā mettagū) maññāmi taṃ vedaguṃ bhāvitattaṃ kuto nu dukkhā samupāgatāme 1- ye keci lokasmiṃ anekarūpā. |428.1478| Dukkhassa ve 2- maṃ pabhavaṃ apucchasi (mettagūti bhagavā) tante pavakkhāmi yathā pajānaṃ upadhīnidānā pabhavanti dukkhā ye keci lokasmiṃ anekarūpā |428.1479| yo ve avidvā 3- upadhiṃ karoti punappunaṃ dukkhamupeti mando tasmā pajānaṃ 4- upadhiṃ na kayirā dukkhassa jātippabhavānupassī. |428.1480| Yantaṃ apucchimha akittayi 5- no aññaṃ 6- pucchāma 7- tadiṅgha brūhi kathaṃ nu dhīrā vitaranti oghaṃ jātijaraṃ 8- sokapariddavañca tamme munī sādhu viyākarohi tathā hi te vidito esa dhammo. @Footnote: 1 Ma. Yu. samudāgaṇā ime. 2 Po. ce. 3 Po. aviddhā. 4 Yu. tasmā @hi jānaṃ. 5 Ma. Yu. akittayī. 6 Ma. Yu. aññaṃ taṃ. 7 Yu. pucchāmi. @8 Ma. jātiṃ jaraṃ. |428.1481| Kittayissāmi te dhammaṃ (mettagūti bhagavā) diṭṭhe dhamme anītihaṃ yaṃ viditvā sato caraṃ tare loke visattikaṃ. |428.1482| Tañcāhaṃ abhinandāmi mahesi dhammamuttamaṃ yaṃ viditvā sato caraṃ tare loke visattikaṃ. |428.1483| Yaṅkiñci sampajānāsi (mettagūti bhagavā) uddhaṃ adho tiriyañcāpi majjhe etesu nandiñca nivesanañca panujja viññāṇaṃ bhave na tiṭṭhe |428.1484| evaṃvihārī sato appamatto bhikkhu caraṃ hitvā mamāyitāni jātijaraṃ sokapariddavañca idheva vidvā pajaheyya dukkhaṃ. |428.1485| Etābhinandāmi vaco mahesino sukittitaṃ gotama nūpadhīkaṃ addhā hi bhagavā pahāsi dukkhaṃ tathā hi te vidito esa dhammo. |428.1486| Te cāpi nūna pajaheyyu dukkhaṃ ye tvaṃ munī aṭṭhitaṃ ovadeyya taṃ taṃ namassāmi samecca nāga appeva maṃ (bhagavā) aṭṭhitaṃ ovadeyya. |428.1487| Yaṃ brāhmaṇaṃ vedaguṃ abhijaññaṃ 1- akiñcanaṃ kāmabhave asattaṃ addhā hi so oghamimaṃ atāri tiṇṇo ca pāraṃ akhilo akaṅkho |428.1488| vidvā ca so 2- vedagū naro idha bhavābhave saṅgamimaṃ visajja so vītataṇho anigho nirāso atāri so jātijaranti brūmīti. Mettagūmāṇavakapañhā catutthī. ----------The Pali Tipitaka in Roman Character Volume 25 page 534-536. https://84000.org/tipitaka/read/roman_read.php?B=25&A=11085 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=11085 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=428&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=286 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=428 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=29&A=9861 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=9861 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]