![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
Suttanipāte pañcamassa pārāyanavaggassa dasamā kappapañhā [434] |434.1520| 10 Majjhe sarasmiṃ tiṭṭhataṃ (iccāyasmā kappo) oghe jāte mahabbhaye jarāmaccuparetānaṃ dīpaṃ pabrūhi mārisa tvañca me dīpamakkhāhi yathāyidaṃ nāparaṃ siyā. |434.1521| Majjhe sarasmiṃ tiṭṭhataṃ (kappāti bhagavā) oghe jāte mahabbhaye jarāmaccuparetānaṃ dīpaṃ pabrūmi kappa te. |434.1522| Akiñcanaṃ anādānaṃ etaṃ dīpaṃ anāparaṃ nibbānaṃ iti naṃ brūmi jarāmaccuparikkhayaṃ. |434.1523| Etadaññāya ye satā diṭṭhadhammābhinibbutā na te māravasānugā na te mārassa paṭṭhagūti 1-. Kappamāṇavakapañhā dasamā. -----------The Pali Tipitaka in Roman Character Volume 25 page 544. https://84000.org/tipitaka/read/roman_read.php?B=25&A=11288 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=11288 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=434&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=292 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=434 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=29&A=10053 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=10053 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]