![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
Suttanipāte pañcamassa pārāyanavaggassa terasamā udayapañhā [437] |437.1533| 13 Jhāyiṃ virajamāsinaṃ (iccāyasmā udayo) katakiccaṃ anāsavaṃ pāraguṃ sabbadhammānaṃ atthī pañhena āgamaṃ aññaṃ vimokkhaṃ pabrūhi avijjāya pabhedanaṃ. @Footnote: 1 Po. apakamissanti. |437.1534| Pahānaṃ kāmachandānaṃ (udayāti bhagavā) domanassāna cūbhayaṃ thīnassa ca panudanaṃ 1- kukkuccānaṃ nivāraṇaṃ |437.1535| upekkhāsatisaṃsuddhaṃ dhammatakkapurejavaṃ aññaṃ vimokkhaṃ 2- pabrūmi avijjāya pabhedanaṃ. |437.1536| Kiṃsu saññojano loko kiṃsu tassa vicāraṇā kissassa vippahānena nibbānaṃ iti vuccati. |437.1537| Nandisaññojano loko vitakkassa vicāraṇā taṇhāya vippahānena nibbānaṃ iti vuccati. |437.1538| Kathaṃsatassa carato viññāṇaṃ uparujjhati bhavantaṃ puṭṭhumāgamma taṃ sujhoma vaco tava. |437.1539| Ajjhattañca bahiddhā ca vedanaṃ nābhinandato evaṃsatassa carato viññāṇaṃ uparujjhatīti. Udayamāṇavakapañhā terasamā. -----------The Pali Tipitaka in Roman Character Volume 25 page 546-547. https://84000.org/tipitaka/read/roman_read.php?B=25&A=11341 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=11341 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=437&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=295 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=437 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=29&A=10118 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=10118 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]