ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [42]   5   Evamme   sutaṃ   .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati   jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana
samayena   āyasmā   ca   sārīputto   āyasmā   ca  mahāmoggallāno
āyasmā   ca   mahākassapo   āyasmā   ca   mahākaccāno   āyasmā
ca   mahākoṭṭhito   āyasmā  ca  mahākappino  āyasmā  ca  mahācundo
āyasmā  ca  anuruddho  āyasmā  2-  ca  revato  āyasmā  ca nando
yena bhagavā tenupasaṅkamiṃsu.
     {42.1}    Addasā   kho   bhagavā   āyasmante   dūrato   va
āgacchante    disvāna    bhikkhū    āmantesi   ete   3-   bhikkhave
brāhmaṇā   āgacchanti   ete   bhikkhave   brāhmaṇā  āgacchantīti .
Evaṃ   vutte   aññataro   brāhmaṇajātiko   bhikkhu  bhagavantaṃ  etadavoca
kittāvatā    nukho    bhante    brāhmaṇo   hoti   katame   ca   pana
brāhmaṇakaraṇā   dhammāti   .   atha   kho   bhagavā   etamatthaṃ  viditvā
tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
     bāhitvā    pāpake    dhamme    ye    caranti    sadā   satā
@Footnote: 1 Ma. ayaṃ pāṭho natthi .  2 Yu. .pe. āyasmā ca revato āyasmā ca devadatto
@āyasmā ca ānando .pe. iti dissati .  3 Ma. Yu. te.
Khīṇasaññojanā buddhā te ve lokasmi brāhmaṇāti. Pañcamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 77-78. https://84000.org/tipitaka/read/roman_read.php?B=25&A=1513              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=1513              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=42&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=40              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=42              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=1285              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=1285              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]