![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
[42] 5 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā ca sārīputto āyasmā ca mahāmoggallāno āyasmā ca mahākassapo āyasmā ca mahākaccāno āyasmā ca mahākoṭṭhito āyasmā ca mahākappino āyasmā ca mahācundo āyasmā ca anuruddho āyasmā 2- ca revato āyasmā ca nando yena bhagavā tenupasaṅkamiṃsu. {42.1} Addasā kho bhagavā āyasmante dūrato va āgacchante disvāna bhikkhū āmantesi ete 3- bhikkhave brāhmaṇā āgacchanti ete bhikkhave brāhmaṇā āgacchantīti . Evaṃ vutte aññataro brāhmaṇajātiko bhikkhu bhagavantaṃ etadavoca kittāvatā nukho bhante brāhmaṇo hoti katame ca pana brāhmaṇakaraṇā dhammāti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi bāhitvā pāpake dhamme ye caranti sadā satā @Footnote: 1 Ma. ayaṃ pāṭho natthi . 2 Yu. .pe. āyasmā ca revato āyasmā ca devadatto @āyasmā ca ānando .pe. iti dissati . 3 Ma. Yu. te. Khīṇasaññojanā buddhā te ve lokasmi brāhmaṇāti. Pañcamaṃ.The Pali Tipitaka in Roman Character Volume 25 page 77-78. https://84000.org/tipitaka/read/roman_read.php?B=25&A=1513 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=1513 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=42&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=40 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=42 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=1285 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=1285 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]