ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [47]  10  Evamme  sutam  .  ekam  samayam bhagava savatthiyam viharati
jetavane   anathapindikassa   arame   .   tena   kho   pana  samayena
bahiyo   daruciriyo   supparake   pativasati   samuddatire  sakkato  hoti
garukato   manito   pujito   apacito  4-  labhi  civarapindapatasenasana-
gilanapaccayabhesajjaparikkharanam.
     {47.1}  Atha  kho  bahiyassa  daruciriyassa rahogatassa patisallinassa
evam  cetaso  parivitakko  udapadi  ye  5-  kho  keci loke arahanto
va    arahattamaggam    va   samapanna   aham   tesam   annataroti  .
Atha       kho       bahiyassa      daruciriyassa      puranasalohita
devata    anukampika    6-    atthakama    bahiyassa    daruciriyassa
cetasa     cetoparivitakkamannaya     yena     bahiyo     daruciriyo
tenupasankami   upasankamitva   bahiyam   daruciriyam   etadavoca  neva  kho
@Footnote: 1 Po. Yu. ummujjanimmujjam karontepi. Ma. pisaddo natthi .  2 Ma. suci.
@3 Po. so suci ceva brahmanoti .  4 Po. asannito .  5 Yu. ye nu.
@6 Po. anukampakama.
Tvam    bahiya   araha   napi   arahattamaggam   va   samapanno   sapi
te   patipada   natthi  yaya  tvam  araha  va  assasi  1-  arahattamaggam
va  samapannoti  .  atha  2-  ke  carahi  sadevake loke arahanto va
arahattamaggam   va   samapannati   .  atthi  bahiya  uttaresu  janapadesu
savatthi   nama   nagaram   tattha   so   bhagava   etarahi   viharati  araham
sammasambuddho   .   so   hi  bahiya  bhagava  araha  ceva  arahattaya
ca   dhammam  desetiti  .  atha  kho  bahiyo  daruciriyo  taya  devataya
samvejito    tavadeva    supparakamha   pakkami   sabbattha   ekaratti-
parivasena    3-    yena    bhagava    savatthiyam   viharati   jetavane
anathapindikassa arame tenupasankami.
     [48]   Tena   kho   pana  samayena  sambahula  bhikkhu  abbhokase
cankamanti   .   atha   kho   bahiyo   daruciriyo   yena   4-   bhikkhu
tenupasankami   upasankamitva   te   bhikkhu  etadavoca  kaham  nukho  bhante
etarahi    bhagava    viharati    araham    sammasambuddho   dassanakamamha
mayam   tam   bhagavantam   arahantam   sammasambuddhanti   .  antaragharam  pavittho
kho bahiya bhagava pindayati.
     {48.1}   Atha  kho  bahiyo  daruciriyo  taramanarupo  jetavana
nikkhamitva     savatthim     pavisitva    addasa    bhagavantam    savatthiyam
pindaya     carantam     pasadikam     pasadaniyam     5-    santindriyam
@Footnote: 1 Ma. Yu. assa .  2 Yu. kho .  3 Ma. yena savatthi jetavanam anathapindikassa
@aramo tenupasankami .  4 Ma. Yu. yena te .  5 Po. pasadiyam.
@Ma. pasadaniyam. Yu. dassaniyam.
Santamanasam   uttamadamathasamatham   anuppattam   dantam   guttam   yatindriyam   1-
nagam     disvana     yena     bhagava    tenupasankami    upasankamitva
bhagavato   pade   sirasa   nipatitva  bhagavantam  etadavoca  desetu  me
bhante   bhagava   dhammam   desetu   sugato   dhammam   yam  mamassa  digharattam
hitaya sukhayati.
     [49]  Evam  vutte  bhagava  bahiyam  daruciriyam  etadavoca akalo
kho   tava   bahiya  antaragharam  2-  pavitthamha  pindayati  .  dutiyampi
kho   bahiyo   daruciriyo   bhagavantam   etadavoca  dujjanam  kho  panetam
bhante    bhagavato   va   jivitantarayanam   mayham   va   jivitantarayanam
desetu   me   bhante   bhagava   dhammam   desetu   sugato   dhammam   yam
mamassa digharattam hitaya sukhayati.
     {49.1}   Dutiyampi   kho   bhagava  bahiyam  daruciriyam  etadavoca
akalo   kho   tava   bahiya   antaragharam   pavitthamha   pindayati .
Tatiyampi   kho   bahiyo   daruciriyo  bhagavantam  etadavoca  dujjanam  kho
panetam   bhante  bhagavato  va  jivitantarayanam  mayham  va  jivitantarayanam
desetu   me   bhante  bhagava  dhammam  desetu  sugato  dhammam  yam  mamassa
digharattam   hitaya   sukhayati   .   tasma   tiha   te   bahiya   evam
sikkhitabbam      ditthe     ditthamattam     bhavissati     sute     sutamattam
bhavissati     mute     mutamattam     bhavissati    vinnate    vinnatamattam
bhavissatiti   evanhi   te   bahiya   sikkhitabbam   .    yato   3-  kho
te   bahiya   ditthe   ditthamattam   bhavissati   sute   sutamattam   bhavissati
@Footnote: 1 Po. Yu. santindriyam .  2 Yu. ayam patho natthi .  3 Po. tassa.
Mute     mutamattam     bhavissati     vinnate    vinnatamattam    bhavissati
tato  tvam  bahiya  natthi  1-  yato  tvam  bahiya nevatthi 2- [3]- tato
tvam  bahiya  nevidha  na  huram  na ubhayamantare 4- esevanto dukkhassati.
Atha    kho    bahiyassa    daruciriyassa   bhagavato   imaya   sankhittaya
dhammadesanaya    tavadeva   anupadaya   asavehi   cittam   vimucci  .
Atha   kho   bhagava   bahiyam   daruciriyam   imina  sankhittena  ovadena
ovaditva pakkami.
     [50]   Atha   kho   acirapakkantassa   bhagavato   bahiyam  daruciriyam
gavi   tarunavaccha   adhipatetva  5-  jivita  voropesi  .  atha  kho
bhagava   savatthiyam   pindaya   caritva   pacchabhattam   pindapatapatikkanto
sambahulehi    bhikkhuhi    saddhim   nagaramha   nikkhamitva   addasa   bahiyam
daruciriyam    kalakatam   disvana   bhikkhu   amantesi   ganhatha   bhikkhave
bahiyassa    daruciriyassa    sarirakam    mancakam   aropetva   niharitva
jhapetha thupancassa karotha sabrahmacari vo bhikkhave kalakatoti.
     {50.1} Evam bhanteti kho te bhikkhu bhagavato patissutva 6- bahiyassa
daruciriyassa    sarirakam    mancakam   aropetva   niharitva   jhapetva
thupancassa    karitva    yena    bhagava    tenupasankamimsu   upasankamitva
[7]-   Ekamantam   nisidimsu  ekamantam  nisinna  kho  te  bhikkhu  bhagavantam
etadavocum    daddham    bhante    bahiyassa   daruciriyassa   sariram   thupo
@Footnote: 1 Ma. na tena Yu. na tattha .  2 Ma. na tena Yu. nevattha.
@3 tato tvam bahiya na tattha. yato tvam bahiya na tattha.
@4 Ma. Yu. na ubhayamantarena. 5 Ma. adhipatitva .  6 Yu. patisunitva.
@7 Ma. Yu. bhagavantam abhivadetva.
Cassa   kato  tassa  ka  gati  ko  abhisamparayoti  .  pandito  bhikkhave
bahiyo   daruciriyo   paccapadi   1-   dhammassanudhammam   na  ca  [2]-
dhammadhikaranam viheseti 3- parinibbuto bhikkhave bahiyo daruciriyoti.
     {50.2}  Atha  kho  bhagava  etamattham  viditva  tayam velayam imam
udanam udanesi
          yattha apo ca pathavi          tejo vayo na gadhati
          na tattha sukka jotanti     adicco nappakasati
          na tattha candima bhati       tamo tattha na vijjati.
          Yada ca attanavedi         muni monena brahmano
          atha rupa arupa ca            sukhadukkha pamuccatiti. Dasamam.
          [4]- ... ... ... ...              ... ... ... ... ... ... ...
                                 Bodhivaggo pathamo.
                                    Tassuddanam
          tayo 5- ca bodhi nigrodho   te thera kassapena ca
          pavaya 6- sangamaji        jatila bahiyena te rasati.



             The Pali Tipitaka in Roman Character Volume 25 page 81-85. https://84000.org/tipitaka/read/roman_read.php?B=25&A=1604&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=1604&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=47&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=45              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=47              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=1814              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=1814              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]