![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
[58] 7 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena aññatarassa upāsakassa ekaputtako piyo manāpo kālakato 4- hoti . atha kho sambahulā upāsakā allavatthā allakesā divādivassa yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinne kho te upāsake bhagavā etadavoca kinnu tumhe upāsakā allavatthā allakesā idhūpasaṅkamitvā 5- divādivassāti . evaṃ vutte so upāsako bhagavantaṃ etadavoca mayhaṃ kho bhagavā 6- ekaputtako piyo @Footnote: 1 Po. Ma. Yu. tibbāhi kharāhi . 2 Yu. janamhi . 3 Ma. Yu. paṭibandhacitto. @4 Ma. Yu. kālaṅkato . 5 Ma. Yu. idhūpasaṅkamantā . 6 Ma. Yu. bhante. Manāpo kālakato [1]- mayaṃ allavatthā allakesā idhūpasaṅkamantā divādivassāti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi piyarūpassādagaddhitā 2- se devakāyā puthumānusā 3- ca aghāvino 4- parijunnā maccurājassa vasaṃ gacchanti. Ye ve divā ca ratto ca appamattā jahanti piyarūpaṃ te ve khaṇanti aghamūlaṃ maccuno āmisaṃ durativattanti. Sattamaṃ.The Pali Tipitaka in Roman Character Volume 25 page 92-93. https://84000.org/tipitaka/read/roman_read.php?B=25&A=1853 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=1853 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=58&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=52 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=58 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=2767 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=2767 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]