![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
[59] 8 Evamme sutam . ekam samayam bhagava kundiyayam 5- viharati kunditthanavane 6- . tena kho pana samayena suppavasa koliyadhita satta vassani gabbham dhareti sattaham mulhagabbha . Sa dukkhahi tippahi katukahi vedanahi phuttha tihi vitakkehi adhivaseti sammasambuddho vata so 7- bhagava yo imassa evarupassa dukkhassa pahanaya dhammam deseti supatipanno vata tassa bhagavato savakasangho yo imassa evarupassa dukkhassa pahanaya patipanno susukham vata [8]- nibbanam yatthidam 9- evarupam dukkham na samvijjatiti. @Footnote: 1 Ma. Yu. tena . 2 Po. piyarupasatarupagadhita ye. Ma. piyarupassadagadhitase. Yu. @piyarupasatagadhita ve . 3 Po. puthumanusa ca. Ma. puthumanussa . 4 Po. ajhavino @parisajjana . 5 Ma. kundikayam . 6 Ma. kundadhanavane . 7 Yu. bho. @8 Ma. tam . 9 Po. Yu. yadidam. [60] Atha kho suppavasa koliyadhita samikam amantesi ehi tvam ayyaputta yena bhagava tenupasankama upasankamitva mama vacanena bhagavato pade sirasa vandahi appabadham appatankam lahutthanam balam phasuviharam puccha suppavasa bhante koliyadhita bhagavato pade sirasa vandati appabadham appatankam lahutthanam balam phasuviharam pucchatiti evanca vadehi suppavasa bhante koliyadhita satta vassani gabbham dhareti sattaham mulhagabbha sa dukkhahi tippahi katukahi vedanahi phuttha tihi vitakkehi adhivaseti sammasambuddho vata so bhagava yo imassa evarupassa dukkhassa pahanaya dhammam deseti supatipanno vata tassa bhagavato savakasangho yo imassa evarupassa dukkhassa pahanaya patipanno susukham vata nibbanam yatthidam evarupam dukkham na samvijjatiti. {60.1} Paramanti kho 1- so koliyaputto suppavasaya koliyadhitaya patissutva 2- yena bhagava tenupasankami upasankamitva bhagavantam abhivadetva ekamantam nisidi 3- . ekamantam nisinno 4- kho koliyaputto bhagavantam etadavoca suppavasa bhante koliyadhita bhagavato pade sirasa vandati appabadham appatankam lahutthanam balam phasuviharam pucchati evanca vadeti suppavasa koliyadhita satta vassani gabbham dhareti sattaham mulhagabbha sa dukkhahi tippahi katukahi vedanahi phuttha tihi vitakkehi adhivaseti sammasambuddho vata so bhagava @Footnote: 1 Yu. khosaddo natthi . 2 Po. patisunitva . 3 Po. Yu. atthasi. @4 Po. Yu. thito. Yo imassa evarupassa dukkhassa pahanaya dhammam deseti supatipanno vata tassa bhagavato savakasangho yo imassa evarupassa dukkhassa pahanaya patipanno susukham vata nibbanam yatthidam evarupam dukkham na samvijjatiti . sukhini hotu suppavasa koliyadhita aroga arogam puttam vijayatuti . saha vacana ca pana bhagavato suppavasa koliyadhita sukhini aroga arogam puttam vijayi . evam bhanteti kho so koliyaputto bhagavato bhasitam abhinanditva anumoditva utthayasana bhagavantam abhivadetva padakkhinam katva yena sakam gharam tena paccayasi. {60.2} Addasa kho so koliyaputto suppavasam koliyadhitaram sukhinim arogam arogam puttam vijatam disvanassa etadahosi acchariyam vata bho abbhutam vata bho tathagatassa mahiddhikata mahanubhavata yatra hi namayam suppavasa koliyadhita saha vacana ca pana bhagavato sukhini aroga arogam puttam vijayissatiti 1- attamano pamudito pitisomanassajato ahosi. [61] Atha kho suppavasa koliyadhita samikam amantesi ehi tvam ayyaputta yena bhagava tenupasankama upasankamitva mama vacanena bhagavato pade sirasa vandahi suppavasa bhante koliyadhita bhagavato pade sirasa vandatiti evanca vadehi suppavasa bhante koliyadhita satta vassani gabbham dhareti 2- sattaham mulhagabbha sa etarahi sukhini aroga arogam puttam vijata sa sattaham @Footnote: 1 Yu. vijayati . 2 Yu. dharesi. Buddhappamukham bhikkhusangham bhattena nimanteti adhivasetu kira bhante bhagava suppavasaya koliyadhitaya satta bhattani saddhim bhikkhusanghenati. Paramanti kho so koliyaputto suppavasaya koliyadhitaya patissutva yena bhagava tenupasankami upasankamitva bhagavantam abhivadetva ekamantam nisidi . ekamantam nisinno kho so koliyaputto bhagavantam etadavoca suppavasa bhante koliyadhita bhagavato pade sirasa vandati evanca vadeti suppavasa bhante koliyadhita satta vassani gabbham dharesi sattaham mulhagabbha sa etarahi sukhini aroga arogam puttam vijata sa sattaham buddhappamukham bhikkhusangham bhattena nimanteti adhivasetu kira bhante bhagava suppavasaya koliyadhitaya satta bhattani saddhim bhikkhusanghenati. [62] Tena kho pana samayena annatarena upasakena buddhappamukho bhikkhusangho svatanaya bhattena nimantito hoti . so ca upasako ayasmato mahamoggallanassa upatthako hoti . Atha kho bhagava ayasmantam mahamoggallanam amantesi ehi tvam moggallana yena so upasako tenupasankama upasankamitva tam upasakam evam vadehi suppavasa avuso koliyadhita satta vassani gabbham dharesi sattaham mulhagabbha sa etarahi sukhini aroga arogam puttam vijata sa sattaham buddhappamukham bhikkhusangham Bhattena nimanteti 1- karotu suppavasa koliyadhita satta bhattani paccha 2- so karissati tuyham 3- so upatthakoti. Evam bhanteti kho ayasma mahamoggallano bhagavato patissutva yena so upasako tenupasankami upasankamitva tam upasakam etadavoca suppavasa avuso koliyadhita satta vassani gabbham dharesi sattaham mulhagabbha . sa etarahi sukhini aroga arogam puttam vijata sa sattaham buddhappamukham bhikkhusangham bhattena nimanteti karotu suppavasa koliyadhita satta bhattani paccha tvam karissasiti. {62.1} Sace me bhante ayyo mahamoggallano tinnam dhammanam patibhogo bhogananca jivitassa ca saddhaya ca karotu suppavasa koliyadhita satta bhattani paccha 4- karissamiti . Dvinnam kho te 5- aham avuso dhammanam patibhogo bhogananca jivitassa ca saddhaya pana tvam yeva patibhogoti . sace 6- bhante ayyo mahamoggallano dvinnam dhammanam patibhogo bhogananca jivitassa ca karotu suppavasa koliyadhita satta bhattani paccha karissamiti. {62.2} Atha kho ayasma mahamoggallano tam upasakam sannapetva yena bhagava tenupasankami upasankamitva bhagavantam etadavoca sannato 7- bhante so upasako [8]- karotu suppavasa koliyadhita satta bhattani paccha so karissatiti . atha kho suppavasa koliyadhita sattaham buddhappamukham bhikkhusangham panitena khadaniyena bhojaniyena sahattha @Footnote: 1 Yu. nimantesiti . 2 Ma. paccha tvam karissasiti . 3 Ma. Yu. tuyheso. @4 Ma. Yu. pacchaham . 5 Po. tenaham. Yu. tesam . 6 Ma. Yu. sace me. @7 Ma. Yu. sannatto . 8 Ma. Yu. maya. Santappesi sampavaresi tanca darakam bhagavantam vandapesi bhikkhusangham 1- . atha kho ayasma sariputto tam darakam etadavoca kacci vo 2- daraka khamaniyam kacci yapaniyam kacci na kinci dukkhanti . kuto me bhante sariputta khamaniyam kuto yapaniyam satta me vassani lohitakucchiya 3- vutthaniti. {62.3} Atha kho suppavasa koliyadhita putto me dhammasenapatina saddhim mantetiti attamana pamudita pitisomanassajata ahosi . atha kho bhagava suppavasam koliyadhitaram attamanam pamuditam pitisomanassajatam viditva suppavasam koliyadhitaram etadavoca iccheyyasi tvam suppavase annampi evarupam puttanti . iccheyyaham 4- bhante bhagava annanipi evarupani satta puttaniti . atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi asatam satarupena piyarupena appiyam dukkham sukhassa rupena pamattamativattatiti. Atthamam.The Pali Tipitaka in Roman Character Volume 25 page 93-98. https://84000.org/tipitaka/read/roman_read.php?B=25&A=1875&modeTY=2 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=1875&modeTY=2 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=59&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=53 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=59 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=2826 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=2826 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]