ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [78]  6  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā rājagahe viharati
veḷuvane  kalandakanivāpe  .  tena  kho pana samayena āyasmā pilindavaccho
bhikkhū   vasalavādena   samudācarati   .   atha  kho  sambahulā  bhikkhū  yena
bhagavā     tenupasaṅkamiṃsu     upasaṅkamitvā     bhagavantaṃ    abhivādetvā
ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinnā   kho  te  bhikkhū  bhagavantaṃ
etadavocuṃ    āyasmā    bhante    pilindavaccho    bhikkhū   vasalavādena
samudācaratīti  .  atha  kho  bhagavā  aññataraṃ  bhikkhuṃ  āmantesi  ehi  tvaṃ
bhikkhu   mama   vacanena  pilindavacchaṃ  bhikkhuṃ  āmantehi  satthā  taṃ  āvuso
vaccha  1- āmantetīti. Evaṃ bhanteti kho so bhikkhu bhagavato paṭissutvā 2-
yenāyasmā        pilindavaccho       tenupasaṅkami       upasaṅkamitvā
@Footnote: 1 Ma. Yu. pilindavaccha .  2 Po. paṭisuṇitvā.
Āyasmantaṃ  pilindavacchaṃ  etadavoca  satthā taṃ āvuso [1]- āmantetīti.
Evamāvusoti   kho   āyasmā   pilindavaccho  tassa  bhikkhuno  paṭissutvā
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ   kho  āyasmantaṃ  pilindavacchaṃ
bhagavā   etadavoca   saccaṃ   kira   tvaṃ   pilindavaccha  bhikkhū  vasalavādena
samudācarasīti. Evaṃ bhanteti.
     {78.1}  Atha  kho  bhagavā  āyasmato  pilindavacchassa pubbenivāsaṃ
manasikatvā   bhikkhū   āmantesi   mā   kho   tumhe   bhikkhave  vacchassa
bhikkhuno   ujjhāyittha  na  bhikkhave  vaccho  dosantaro  bhikkhū  vasalavādena
samudācarati   vacchassa   bhikkhave  bhikkhuno  pañca  jātisatāni  abbhokiṇṇāni
brāhmaṇakule    paccājātāni    so    tassa    vasalavādo    dīgharattaṃ
ajjhāciṇṇo   2-   tenāyaṃ  vaccho  bhikkhū  vasalavādena  samudācaratīti .
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               yamhi na māyā vattati 3- na māno
               yo khīṇalobho amamo nirāso
               panuṇṇakodho abhinibbutatto
               so brahmaṇo so samaṇo sa bhikkhūti. Chaṭṭhaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 113-114. https://84000.org/tipitaka/read/roman_read.php?B=25&A=2299              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=2299              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=78&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=61              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=78              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=4554              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=4554              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]