ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [79]  7  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā rājagahe viharati
veḷuvane  kalandakanivāpe  .  tena  kho pana samayena āyasmā mahākassapo
pipphaliguhāyaṃ    viharati    sattāhaṃ    ekapallaṅkena    nisinno   [4]-
@Footnote: 1 Ma. pilindavaccha .  2 Ma. samudāciṇṇo .  3 Ma. vasatī .  4 Ma. Yu. hoti.
Aññataraṃ   samādhiṃ   samāpajjitvā   .   atha  kho  āyasmā  mahākassapo
tassa   sattāhassa   accayena  tamhā  samādhimhā  vuṭṭhāsi  .  atha  kho
āyasmato   mahākassapassa   tamhā   samādhimhā   vuṭṭhitassa   etadahosi
yannūnāhaṃ   rājagahaṃ  piṇḍāya  pāviseyyanti  .  tena  kho  pana  samayena
pañcamattāni   devatāsatāni   ussukkaṃ   āpannāni   honti   āyasmato
mahākassapassa   piṇḍapātapaṭilābhāya   .  atha  kho  āyasmā  mahākassapo
tāni     pañcamattāni     devatāsatāni     paṭikakhipitvā    pubbaṇhasamayaṃ
nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi.
     [80]  Tena  kho  pana  samayena  sakko  devānamindo  āyasmato
mahākassapassa   piṇḍapātaṃ   dātukāmo   hoti   .   pesakārakavaṇṇaṃ  1-
abhinimminitvā  tantaṃ  vināti  .  sujātā 2- asurakaññā tasaraṃ 3- pūreti.
Atha    kho    āyasmā    mahākassapo   rājagahe   sapadānaṃ   piṇḍāya
caramāno   yena   sakkassa   devānamindassa   nivesanaṃ   tenupasaṅkami .
Addasā   kho   sakko   devānamindo   āyasmantaṃ  mahākassapaṃ  dūratova
āgacchantaṃ    disvāna    gharā    nikkhamitvā    paccuggantvā   hatthato
pattaṃ   gahetvā   gharaṃ   pavisitvā   ghaṭiyā   odanaṃ   uddharitvā  pattaṃ
pūretvā   āyasmato   mahākassapassa   adāsi   4-   .   so  ahosi
piṇḍapāto   anekasūpo  anekabyañjano  [5]-  .  atha  kho  āyasmato
mahākassapassa   etadahosi  ko  nu  kho  ayaṃ  satto  yassāyaṃ  evarūpo
iddhānubhāvoti . Atha kho āyasmato mahākassapasseva 6- etadahosi sakko
@Footnote: 1 Yu. pesakārivaṇṇaṃ .  2 Ma. sujā .  3 Yu. vāsaraṃ .  4 Yu. padāsi.
@5 Ma. anekarasabyañjano. Yu. anekasūparasabyañjano .  6 Ma. Yu. evasaddo natthi.
Nu  1-  kho  devānamindoti  iti  viditvā  sakkaṃ  devānamindaṃ etadavoca
kataṃ   kho   te  idaṃ  kosiya  mā  punapi  evarūpamakāsīti  .  amhākampi
bhante   kassapa   puññena   attho   amhākampi   puññena  karaṇīyanti .
Atha     kho     sakko     devānamindo     āyasmantaṃ    mahākassapaṃ
abhivādetvā    padakkhiṇaṃ    katvā   vehāsaṃ   abbhuggantvā   ākāse
antalikkhe tikkhattuṃ udānaṃ udānesi
          aho dānaṃ paramadānaṃ         kassape supatiṭṭhitaṃ
          aho dānaṃ paramadānaṃ         kassape supatiṭṭhitanti.
     [81]   Assosi   kho   bhagavā   dibbāya  sotadhātuyā  visuddhāya
atikkantamānusikāya    sakkassa   devānamindassa   vehāsaṃ   abbhuggantvā
ākāse antalikkhe tikkhattuṃ udānaṃ udānentassa
          aho dānaṃ paramadānaṃ         kassape supatiṭṭhitaṃ
          aho dānaṃ paramadānaṃ         kassape supatiṭṭhitanti.
     Atha   kho  bhagavā  etamatthaṃ  viditvā  tāyaṃ  velāyaṃ  imaṃ  udānaṃ
udānesi
          piṇḍapātikassa bhikkhuno     attabharassa anaññaposino
          devā pihayanti tādino       upasantassa sadā satīmatoti. Sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 114-116. https://84000.org/tipitaka/read/roman_read.php?B=25&A=2327              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=2327              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=79&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=62              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=79              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=4622              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=4622              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]