บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
[83] 9 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi ko nu kho āvuso sippaṃ jānāti ko kiṃ sippaṃ sikkhī kataraṃ sippaṃ sippānaṃ agganti. {83.1} Tatthekacce evamāhaṃsu hatthisippaṃ sippānaṃ agganti. Ekacce evamāhaṃsu assasippaṃ sippānaṃ agganti . ekacce evamāhaṃsu rathasippaṃ sippānaṃ agganti . ekacce evamāhaṃsu dhanusippaṃ sippānaṃ agganti . ekacce evamāhaṃsu tharusippaṃ sippānaṃ agganti . ekacce evamāhaṃsu muddhāsippaṃ sippānaṃ agganti . Ekacce evamāhaṃsu gaṇanāsippaṃ sippānaṃ agganti . ekacce evamāhaṃsu saṅkhānasippaṃ sippānaṃ agganti . ekacce evamāhaṃsu lekhāsippaṃ sippānaṃ agganti . ekacce evamāhaṃsu kāveyyasippaṃ sippānaṃ agganti . ekacce evamāhaṃsu lokāyatanasippaṃ 1- sippānaṃ agganti . ekacce evamāhaṃsu khettavijjāsippaṃ 2- sippānaṃ agganti. Ayañcarahi tesaṃ bhikkhūnaṃ antarākathā hoti 3- vippakatā . atha kho @Footnote: 1 Ma. Yu. lokāyatasippaṃ . 2 Ma. khattavijjāsippaṃ . 3 Yu. ayaṃ pāṭho natthi. Bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena maṇḍalamāḷo tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . nisajja kho bhagavā bhikkhū āmantesi kāya nuttha bhikkhave etarahi kathāya sannisinnā kā ca pana vo antarākathā vippakatāti. {83.2} Idha bhante amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ antarākathā udapādi ko nu kho āvuso sippaṃ jānāti ko kiṃ sippaṃ sikkhī kataraṃ sippaṃ sippānaṃ agganti tatthekacce evamāhaṃsu hatthisippaṃ sippānaṃ agganti ekacce evamāhaṃsu assasippaṃ sippānaṃ agganti ekacce evamāhaṃsu rathasippaṃ sippānaṃ agganti ekacce evamāhaṃsu dhanusippaṃ sippānaṃ agganti ekacce evamāhaṃsu tharusippaṃ sippānaṃ agganti ekacce evamāhaṃsu muddhāsippaṃ sippānaṃ agganti ekacce evamāhaṃsu gaṇanāsippaṃ sippānaṃ agganti ekacce evamāhaṃsu saṅkhānasippaṃ sippānaṃ agganti ekacce evamāhaṃsu lekhāsippaṃ sippānaṃ agganti ekacce evamāhaṃsu kāveyyasippaṃ sippānaṃ agganti ekacce evamāhaṃsu lokāyatanasippaṃ sippānaṃ agganti ekacce evamāhaṃsu khettavijjāsippaṃ sippānaṃ agganti ayaṃ kho no bhante antarākathā vippakatā atha bhagavā anuppattoti. {83.3} Na khvetaṃ bhikkhave tumhākaṃ paṭirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe evarūpaṃ kathaṃ katheyyātha Sannipatitānaṃ vo bhikkhave dvayaṃ karaṇīyaṃ dhammī vā kathā ariyo vā tuṇhībhāvoti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi asippajīvī lahu atthakāmo yatindriyo sabbadhi vippamutto anokasārī amamo nirāso hantvā 1- māraṃ ekacaro sa bhikkhūti. Navamaṃ.The Pali Tipitaka in Roman Character Volume 25 page 119-121. https://84000.org/tipitaka/read/roman_read.php?B=25&A=2420 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=2420 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=83&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=64 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=83 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=4835 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=4835 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]