ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

                 Khuddakapāṭhe karaṇīyamettasuttaṃ
     [10] |10.1| Karaṇīyamatthakusalena         yantaṃ santaṃ padaṃ abhisamecca
                     sakko ujū ca suhujū ca           suvaco cassa mudu anatimānī
         |10.2| santussako ca subharo ca         appakicco ca sallahukavutti
                     santindriyo ca nipako ca      appagabbho kulesu ananugiddho.
         |10.3| Na ca khuddaṃ samācare kiñci     yena viññū pare upavadeyyuṃ.
                     Sukhino vā khemino hontu      sabbe sattā bhavantu sukhitattā
         |10.4| yekeci pāṇabhūtatthi             tasā vā thāvarā vā anavasesā
                     dīghā vā ye mahantā vā      majjhimā rassakā aṇukathūlā
         |10.5| diṭṭhā vā ye 1- ca adiṭṭhā ye 1-     ca dūre vasanti avidūre
                     bhūtā vā sambhavesī vā         sabbe sattā bhavantu sukhitattā
         |10.6| na paro paraṃ nikubbetha           nātimaññetha katthaci naṃ 2- kiñci
                    byārosanā paṭīghasaññā    nāññamaññassa dukkhamiccheyya.
         |10.7| Mātā yathā niyaṃ puttaṃ          āyusā ekaputtamanurakkhe
                    evampi sabbabhūtesu             mānasambhāvaye aparimāṇaṃ
@Footnote: 1 Ma. ye va. 2 Ma. na kiñci.
         |10.8| Mettañca sabbalokasmiṃ   mānasambhāvaye aparimāṇaṃ
                     uddhaṃ adho ca tiriyañca       asambādhaṃ averaṃ asapattaṃ
         |10.9| tiṭṭhañcaraṃ nisinno vā     sayāno vā yāva tassa vigatamiddho
                     etaṃ satiṃ adhiṭṭheyya         brahmametaṃ vihāraṃ idhamāhu 1-.
         |10.10| Diṭṭhiñca anupagamma      sīlavā dassanena sampanno
                       kāmesu vineyya 2- gedhaṃ  na hi jātu gabbhaseyyaṃ punaretīti.
                                    Mettasuttaṃ niṭṭhitaṃ.
                                   Khuddakapāṭho samatto.
                                            -------
@Footnote: 1 Ma. vihāramidhamāhu .    2 Ma. vinaya.



             The Pali Tipitaka in Roman Character Volume 25 page 13-14. https://84000.org/tipitaka/read/roman_read.php?B=25&A=243              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=243              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=10&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=10              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=17&A=5494              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=17&A=5494              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]