![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
Khuddakapāṭhe karaṇīyamettasuttaṃ [10] |10.1| Karaṇīyamatthakusalena yantaṃ santaṃ padaṃ abhisamecca sakko ujū ca suhujū ca suvaco cassa mudu anatimānī |10.2| santussako ca subharo ca appakicco ca sallahukavutti santindriyo ca nipako ca appagabbho kulesu ananugiddho. |10.3| Na ca khuddaṃ samācare kiñci yena viññū pare upavadeyyuṃ. Sukhino vā khemino hontu sabbe sattā bhavantu sukhitattā |10.4| yekeci pāṇabhūtatthi tasā vā thāvarā vā anavasesā dīghā vā ye mahantā vā majjhimā rassakā aṇukathūlā |10.5| diṭṭhā vā ye 1- ca adiṭṭhā ye 1- ca dūre vasanti avidūre bhūtā vā sambhavesī vā sabbe sattā bhavantu sukhitattā |10.6| na paro paraṃ nikubbetha nātimaññetha katthaci naṃ 2- kiñci byārosanā paṭīghasaññā nāññamaññassa dukkhamiccheyya. |10.7| Mātā yathā niyaṃ puttaṃ āyusā ekaputtamanurakkhe evampi sabbabhūtesu mānasambhāvaye aparimāṇaṃ @Footnote: 1 Ma. ye va. 2 Ma. na kiñci. |10.8| Mettañca sabbalokasmiṃ mānasambhāvaye aparimāṇaṃ uddhaṃ adho ca tiriyañca asambādhaṃ averaṃ asapattaṃ |10.9| tiṭṭhañcaraṃ nisinno vā sayāno vā yāva tassa vigatamiddho etaṃ satiṃ adhiṭṭheyya brahmametaṃ vihāraṃ idhamāhu 1-. |10.10| Diṭṭhiñca anupagamma sīlavā dassanena sampanno kāmesu vineyya 2- gedhaṃ na hi jātu gabbhaseyyaṃ punaretīti. Mettasuttaṃ niṭṭhitaṃ. Khuddakapāṭho samatto. ------- @Footnote: 1 Ma. vihāramidhamāhu . 2 Ma. vinaya.The Pali Tipitaka in Roman Character Volume 25 page 13-14. https://84000.org/tipitaka/read/roman_read.php?B=25&A=243 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=243 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=10&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=9 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=10 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=17&A=5494 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=17&A=5494 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]