ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [91]  3  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā kosalesu cārikaṃ
carati  mahatā  bhikkhusaṅghena  saddhiṃ  .  atha  kho  bhagavā  maggā  okkamma
yena    aññataraṃ    rukkhamūlaṃ    tenupasaṅkami    upasaṅkamitvā   paññatte
āsane   nisīdi   .   atha   kho   aññataro   gopālako  yena  bhagavā
@Footnote: 1 Yu. honti .  2 Ma. micchādiṭṭhihatena.

--------------------------------------------------------------------------------------------- page130.

Tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho taṃ gopālakaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . atha kho so gopālako bhagavato dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etadavoca adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . adhivāsesi bhagavā tuṇhībhāvena . atha kho so gopālako bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. {91.1} Atha kho so gopālako tassā rattiyā accayena sake nivesane pahutaṃ appodakapāyāsaṃ paṭiyādāpetvā navañca sappiṃ bhagavato kālaṃ ārocesi kālo bhante niṭṭhitaṃ bhattanti . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena tassa gopālakassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . atha kho 1- gopālako buddhappamukhaṃ bhikkhusaṅghaṃ appodakapāyāsena ca navena ca sappinā sahatthā santappesi sampavāresi . atha kho so gopālako bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho taṃ gopālakaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. [92] Atha kho acirapakkantassa bhagavato taṃ gopālakaṃ @Footnote: 1 Po. Ma. Yu. kho so.

--------------------------------------------------------------------------------------------- page131.

Aññataro puriso sīmantarikāya jīvitā voropesi . atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ yena bhante gopālakena ajja buddhappamukho bhikkhusaṅgho appodakapāyāsena ca navena ca sappinā sahatthā santappito sampavārito so kira bhante gopālako aññatarena purisena sīmantarikāya jīvitā voropitoti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi diso disaṃ yantaṃ kayirā verī vā pana verinaṃ micchāpaṇihitaṃ cittaṃ pāpiyo naṃ tato kareti. Tatiyaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 129-131. https://84000.org/tipitaka/read/roman_read.php?B=25&A=2640&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=2640&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=91&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=68              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=91              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=5741              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=5741              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]