![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
[100] 6 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā piṇḍolabhāradvājo bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya āraññako 3- piṇḍapātiko paṃsukūliko tecīvariko appiccho santuṭṭho pavivitto asaṃsaṭṭho āraddhaviriyo dhutavādo adhicittamanuyutto. {100.1} Addasā kho bhagavā āyasmantaṃ piṇḍolabhāradvājaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya āraññakaṃ 4- piṇḍapātikaṃ paṃsukūlikaṃ tecīvarikaṃ appicchaṃ santuṭṭhaṃ pavivittaṃ asaṃsaṭṭhaṃ āraddhaviriyaṃ dhutavādaṃ @Footnote: 1 Po. Ma. Yu. na kāyaṃ . 2 Ma. yadeko ramatī manoti . 3 Po. Ma. araññiko. @4 Po. Ma. āraññikaṃ. Adhicittamanuyuttaṃ. {100.2} Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi anupavādo anupaghāto pātimokkhe ca saṃvaro mattaññutā ca bhattasmiṃ patthañca 1- sayanāsanaṃ adhicitte ca āyogo etaṃ buddhānasāsananti. Chaṭṭhaṃ.The Pali Tipitaka in Roman Character Volume 25 page 136-137. https://84000.org/tipitaka/read/roman_read.php?B=25&A=2785 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=2785 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=100&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=71 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=100 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=6013 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=6013 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]