![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
[108] 9 Evamme sutaṃ . ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . atha kho āyasmato upasenassa vaṅgantaputtassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi lābhā vata me suladdhaṃ vata me satthā ca me bhagavā arahaṃ sammāsambuddho svākkhāte camhi dhammavinaye agārasmā anagāriyaṃ pabbajito sabrahmacārino ca me sīlavanto kalyāṇadhammā sīlesu camhi paripūrikārī susamāhito camhi ekaggacitto arahā camhi khīṇāsavo mahiddhiko camhi mahānubhāvo bhaddakaṃ me jīvitaṃ bhaddakaṃ maraṇanti . atha kho bhagavā āyasmato upasenassa vaṅgantaputtassa cetaso cetoparivitakkamaññāya tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yaṃ jīvitaṃ na tapati maraṇante na socati sace diṭṭhapado dhīro sokamajjhe na socati @Footnote: 1 Po. Ma. sarehi. Ucchinnabhavataṇhassa santacittassa bhikkhuno vikkhīṇo jātisaṃsāro natthi tassa punabbhavoti. Navamaṃ.The Pali Tipitaka in Roman Character Volume 25 page 142-143. https://84000.org/tipitaka/read/roman_read.php?B=25&A=2909 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=2909 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=108&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=74 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=108 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=6364 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=6364 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]