![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
[111] 2 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho āyasmā ānando sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca acchariyaṃ bhante abbhūtaṃ bhante yāva appāyukā hi bhante bhagavato mātā ahosi sattāhajāte bhagavati bhagavato mātā kālamakāsi tusitaṃ kāyaṃ upapajjatīti . evametaṃ ānanda evametaṃ 2- ānanda appāyukā hi ānanda bodhisattamātaro honti sattāhajātesu bodhisattesu bodhisattamātaro kālaṃ karonti tusitaṃ kāyaṃ upapajjantīti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi ye keci bhūtā bhavissanti ye cāpi 3- sabbe gamissanti pahāya dehaṃ taṃ sabbajāniṃ kusalo viditvā ātāpiyo brahmacariyaṃ careyyāti. Dutiyaṃ.The Pali Tipitaka in Roman Character Volume 25 page 145. https://84000.org/tipitaka/read/roman_read.php?B=25&A=2966 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=2966 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=111&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=77 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=111 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=6586 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=6586 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]