ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [132]   2   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati   pubbārāme  migāramātu  pāsāde  .  tena  kho  pana  samayena
bhagavā     sāyaṇhasamayaṃ     paṭisallānā    vuṭṭhito    bahidvārakoṭṭhake
nisinno   hoti   .   atha  kho  rājā  pasenadi  kosalo  yena  bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi  .  tena  kho  pana  samayena  satta  ca  jaṭilā  satta  ca  niganthā
satta   ca   acelā   1-  satta  ca  ekasāṭā  satta  ca  paribbājakā
parūḷhakacchanakhalomā  khārīvividhamādāya  bhagavato  avidūre  abhikkamanti  2-.
Addasā   kho   rājā   pasenadi  kosalo  te  satta  ca  jaṭile  satta
ca   niganthe   satta   ca   acele   satta   ca   ekasāṭe  satta  ca
@Footnote: 1 Ma. acelakā --- ekasāṭakā .  2 Ma. Yu. atikkamanti.
Paribbājake    parūḷhakacchanakhalome   khārīvividhamādāya   bhagavato   avidūre
abhikkamante    disvāna   uṭṭhāyāsanā   ekaṃsaṃ   uttarāsaṅgaṃ   karitvā
dakkhiṇajāṇumaṇḍalaṃ   1-   paṭhaviyaṃ   nihantvā  yena  te  satta  ca  jaṭilā
satta   ca   niganthā  satta  ca  acelā  satta  ca  ekasāṭā  satta  ca
paribbājakā   tenañjalimpaṇāmetvā   tikkhattuṃ   nāmaṃ   sāvesi  rājāhaṃ
bhante pasenadi kosalo rājāhaṃ bhante pasenadi kosaloti.
     {132.1}  Atha  kho  rājā  pasenadi kosalo acirapakkantesu tesu
sattasu  ca  jaṭilesu  sattasu  ca  niganthesu  sattasu  ca  acelesu sattasu ca
ekasāṭesu   sattasu   ca   paribbājakesu   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno  kho  rājā  pasenadi  kosalo  bhagavantaṃ  etadavoca  ye  2- ca
te  bhante  loke  arahanto  vā  arahattamaggaṃ  vā  samāpannā etesaṃ
aññataroti.
     [133]  Dujjānaṃ  kho  etaṃ  mahārāja tayā gihinā kāmabhoginā 3-
puttasambādhasayanaṃ      ajjhāvasantena     kāsikacandanaṃ     paccanubhontena
mālāgandhavilepanaṃ   dhārayantena   jātarūparajataṃ   sādiyantena   ime  vā
arahanto   ime   vā  arahattamaggaṃ  samāpannāti  .  1  saṃvāsena  kho
mahārāja  sīlaṃ  veditabbaṃ  tañca  kho  dīghena  addhunā  na  4-  ittarena
manasikarotā   no   amanasikarotā   5-   paññavatā  no  duppaññena .
2   Saṃvohārena  kho  mahārāja  soceyyaṃ  veditabbaṃ  tañca  kho  dīghena
@Footnote: 1 Yu. dakkhiṇaṃ .  2 Ma. ye kho. Yu. ye nu keci kho .  3 Po. kāmagiddhā.
@Yu. kāmabhojinā .  4 Po. Ma. Yu. na ittaraṃ .  5 Po. Yu. amanasikārā.
Addhunā   na   ittarena   manasikarotā   no   amanasikarotā   paññavatā
no   duppaññena   .   3  āpadāsu  kho  mahārāja  thāmo  veditabbo
so  ca  kho  dīghena  addhunā  na  ittarena manasikarotā no amanasikarotā
paññavatā    no    duppaññena   .   4   sākacchāya   kho   mahārāja
paññā   veditabbā   sā   ca   kho   dīghena   addhunā   na  ittarena
mamasikarotā no amanasikarotā paññavatā no duppaññenāti.
     [134]   Acchariyaṃ   bhante   abbhūtaṃ   bhante   yāva  subhāsitañcidaṃ
[1]-  Bhagavatā  dujjānaṃ  kho  [2]-  mahārāja  tayā gihinā kāmabhoginā
puttasambādhasayanaṃ      ajjhāvasantena     kāsikacandanaṃ     paccanubhontena
mālāgandhavilepanaṃ   dhārayantena   jātarūparajataṃ   sādiyantena   ime  vā
arahanto   ime   vā   arahattamaggaṃ   samāpannāti   .  saṃvāsena  kho
mahārāja   sīlaṃ   veditabbaṃ   tañca   kho  dīghena  addhunā  na  ittarena
manasikarotā no amanasikarotā paññavatā no duppaññena.
     {134.1}  Saṃvohārena  kho mahārāja soceyyaṃ veditabbaṃ tañca kho
dīghena  addhunā  na  ittarena  manasikarotā no amanasikarotā paññavatā no
duppaññena   .   āpadāsu   kho  mahārāja  thāmo  veditabbo  so  ca
kho   dīghena   addhunā   na   ittarena  manasikarotā  no  amanasikarotā
paññavatā   no   duppaññena   .   sākacchāya   kho   mahārāja  paññā
veditabbā   sā   ca   kho  dīghena  addhunā  na  ittarena  manasikarotā
@Footnote: 1 Ma. bhante .  2 Ma. etaṃ.
No   amanasikarotā   paññavatā   no   duppaññenāti  .  ete  bhante
mama  purisā  corā  ocarakā  janapadaṃ  otaritvā  āgacchanti 1-. Tehi
paṭhamaṃ   otiṇṇaṃ   ahaṃ  pacchā  otarissāmi  2-  .  idāni  te  bhante
taṃ    rajojallaṃ    pavāhetvā    sunhātā   suvilittā   kappitakesamassū
odātavatthavasanā     pañcahi     kāmaguṇehi     samappitā    samaṅgībhūtā
paricāriyantīti  3-  .  atha  kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ
udānaṃ udānesi
        na vāyāmeyya sabbattha      nāññassa puriso siyā
        nāññaṃ nissāya jīveyya     dhammena na vaṇī 4- careti. Dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 176-179. https://84000.org/tipitaka/read/roman_read.php?B=25&A=3616              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=3616              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=132&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=87              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=132              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7922              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7922              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]