![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
[146] 10 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca yāvakīvañca bhante tathāgatā loke nuppajjanti arahanto @Footnote: 1 Ma. pajjotamivādhipākatā. Sammāsambuddhā tāva aññatitthiyā paribbājakā sakkatā honti garukatā mānitā pūjitā apacitā lābhino cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārānaṃ yato ca kho bhante tathāgatā loke uppajjanti arahanto sammāsambuddhā atha kho aññatitthiyā paribbājakā asakkatā honti agarukatā amānitā apūjitā anapacitā na lābhino cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārānaṃ bhagavā cevadāni bhante sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilāna- paccayabhesajjaparikkhārānaṃ bhikkhusaṅgho cāti. {146.1} Evametaṃ ānanda evametaṃ 1- ānanda yāvakīvañca ānanda tathāgatā loke nuppajjanti arahanto sammāsambuddhā tāva aññatitthiyā paribbājakā sakkatā honti garukatā mānitā pūjitā apacitā lābhino cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārānaṃ yato ca kho ānanda tathāgatā loke uppajjanti arahanto sammāsambuddhā atha kho aññatitthiyā paribbājakā asakkatā honti agarukatā amānitā apūjitā anapacitā na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ tathāgato 2- cevadāni sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ bhikkhusaṅgho cāti. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi @Footnote: 1 Po. Ma. Yu. evametaṃ ānandāti pāṭhattayaṃ na dissati . 2 Po. tathāgato vadāni @bhante. Ma. Yu. tathāgato vadāni. Obhāsati 1- tāva so kimi yāva na uṇṇati 2- pabhaṅkaro virocanamhi 3- uggate hatappabho hoti na cāpi bhāsati. Evaṃ obhāsitameva titthiyānaṃ 4- yāva sammāsambuddhā loke nuppajjanti na takkikā sujjhanti na cāpi sāvakā duddiṭṭhī na dukkhā pamuñcareti 5-. Dasamaṃ. Jaccandhavaggo chaṭṭho. Tassuddānaṃ āyusamaossajjanaṃ paṭisallā āhu tañca kira titthā sattamamāhu subhūtiṃ gaṇikā upāti navamo uppajjanti ca te dasāti. ------------The Pali Tipitaka in Roman Character Volume 25 page 195-197. http://84000.org/tipitaka/read/roman_read.php?B=25&A=4025 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4025 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=25&item=146&items=1 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=95 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=146 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8568 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8568 Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com