![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
[149] 3 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena sāvatthiyaṃ manussā yebhuyyena kāmesu ativelaṃ sattā honti 3- rattā giddhā gadhitā mucchitā ajjhopannā 4- sammattakajātā 5- kāmesu viharanti . atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃsu . sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ idha bhante sāvatthiyaṃ manussā yebhuyyena kāmesu ativelaṃ sattā honti rattā giddhā gadhitā mucchitā ajjhopannā sammattakajātā kāmesu viharantīti . Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi kāmesu sattā kāmasaṅgasattā 6- saṃyojane vajjamapassamānā @Footnote: 1 Po. acchindi. Ma. acchejji . 2 Po. Ma. byagā nirāsaṃ . 3 Po. Ma. ayaṃ @pāṭho natthi . 4 Po. ajjhāpannā . 5 Yu. sampattakajātā . 6 Po. kāme @saṅgasattā. Yu. kāmasaṅgā sattā. Na hi jātu sayojanasaṅgasattā oghantareyyuṃ vipulaṃ mahantanti. Tatiyaṃ.The Pali Tipitaka in Roman Character Volume 25 page 199-200. https://84000.org/tipitaka/read/roman_read.php?B=25&A=4100 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=4100 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=149&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=98 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=149 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8734 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8734 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]