![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
[157] 10 Evamme sutaṃ . ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme . tena kho pana samayena rañño udenassa uyyānagatassa antepuraṃ daḍḍhaṃ hoti pañca itthisatāni kālakatāni honti sāmāvatīpamukhāni . atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kosambiṃ piṇḍāya pāvisiṃsu . kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. {157.1} Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ idha bhante rañño udenassa uyyānagatassa antepuraṃ daḍḍhaṃ pañca itthisatāni kālakatāni honti sāmāvatīpamukhāni tāsaṃ bhante upāsikānaṃ gati ko abhisamparāyoti . santettha bhikkhave upāsikāyo sotāpannā santi sakadāgāminiyo santi anāgāminiyo sabbā tā bhikkhave upāsikāyo anipphalā kālakatāti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi mohasambandhano loko bhabbarūpova dissati upadhibandhano bālo tamasā parivārito Sassatoriva 1- khāyati passato natthi kiñcananti. Dasamaṃ. Cūḷavaggo sattamo. Tassuddānaṃ honti 2- duve tathā bhaddiyā honti duve kāmesu sattā lakuṇṭho taṇhākhayo ca papañcakhayo ca kaccāno udapānaṃ udenoti. -----------The Pali Tipitaka in Roman Character Volume 25 page 205-206. https://84000.org/tipitaka/read/roman_read.php?B=25&A=4222 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=4222 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=157&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=105 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=157 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=9156 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=9156 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]