ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

page23.

Dhammapadagāthāya pañcamo bālavaggo [15] |15.60| 5 Dīghā jāgarato ratti dīghaṃ santassa yojanaṃ dīgho bālāna saṃsāro saddhammaṃ avijānataṃ. |15.61| Carañce nādhigaccheyya seyyaṃ sadisamattano ekacariyaṃ daḷhaṃ kayirā natthi bāle sahāyatā. |15.62| Puttā matthi dhanamatthi iti bālo vihaññati attā hi attano natthi kuto puttā kuto dhanaṃ. |15.63| Yo bālo maññatī bālyaṃ paṇḍito vāpi tena so bālo ca paṇḍitamānī sa ve bāloti vuccati. |15.64| Yāvajīvampi ce bālo paṇḍitaṃ payirupāsati na so dhammaṃ vijānāti dabbī sūparasaṃ yathā. |15.65| Muhuttamapi ce viññū paṇḍitaṃ payirupāsati khippaṃ dhammaṃ vijānāti jivhā sūparasaṃ yathā. |15.66| Caranti bālā dummedhā amitteneva attanā karontā pāpakaṃ kammaṃ yaṃ hoti kaṭukapphalaṃ. |15.67| Na taṃ kammaṃ kataṃ sādhu yaṃ katvā anutappati yassa assumukho rodaṃ vipākaṃ paṭisevati. |15.68| Tañca kammaṃ kataṃ sādhu yaṃ katvā nānutappati yassa patīto sumano vipākaṃ paṭisevati.

--------------------------------------------------------------------------------------------- page24.

|15.69| Madhuvā maññatī bālo yāva pāpaṃ na paccati yadā ca paccati pāpaṃ atha (bālo) dukkhaṃ nigacchati. |15.70| Māse māse kusaggena bālo bhuñjetha bhojanaṃ na so saṅkhātadhammānaṃ kalaṃ agghati soḷasiṃ. |15.71| Na hi pāpaṃ kataṃ kammaṃ sajjukhīraṃva muccati ḍahantaṃ bālamanveti bhasmācchannova pāvako. |15.72| Yāvadeva anatthāya ñattaṃ bālassa jāyati hanti bālassa sukkaṃsaṃ muddhaṃ assa vipātayaṃ. |15.73| Asantaṃ bhāvamiccheyya 1- purekkhārañca bhikkhusu āvāsesu ca issariyaṃ pūjā parakulesu ca |15.74| mameva katamaññantu gihī pabbajitā ubho mameva ativasā assu kiccākiccesu kismici iti bālassa saṅkappo issā māno ca vaḍḍhati. |15.75| Aññā hi lābhūpanisā aññā nibbānagāminī evametaṃ abhiññāya bhikkhu buddhassa sāvako sakkāraṃ nābhinandeyya vivekamanubrūhaye. Bālavaggo pañcamo. --------- @Footnote: 1 Po. Ma. Yu. bhāvanamiccheyya.


             The Pali Tipitaka in Roman Character Volume 25 page 23-24. https://84000.org/tipitaka/read/roman_read.php?B=25&A=425&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=425&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=15&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=15              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=20&A=2059              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=20&A=2059              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]