ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [162]  5  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā mallesu cārikaṃ
caramāno   mahatā   bhikkhusaṅghena   saddhiṃ   yena   pāvā   tadavasari  .
Tatra    sudaṃ    bhagavā    pāvāyaṃ    viharati   cundassa   kammāraputtassa
ambavane   .  assosi  kho  cundo  kammāraputto  bhagavā  kira  mallesu
cārikañcaramāno  mahatā  bhikkhusaṅghena  saddhiṃ  pāvamanuppatto  5-  pāvāyaṃ
viharati   mayhaṃ   ambavaneti   .   atha  kho  cundo  kammāraputto  yena
bhagavā     tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ     abhivādetvā
ekamantaṃ   nisīdi   .  ekamantaṃ  nisinnaṃ  kho  cundaṃ  kammāraputtaṃ  bhagavā
@Footnote: 1 Po. ceva. Yu. ca .  2 aṭṭhakathāyaṃ nati natiyā .  3 Ma. natiyā .  4 Ma. na
@ubhayamantarena .  5 Po. cetiyaṃ anuppatto. Yu. pāvāyaṃ.
Dhammiyā   kathāya   sandassesi   samādapesi   samuttejesi  sampahaṃsesi .
Atha   kho   cundo   kammāraputto  bhagavatā  dhammiyā  kathāya  sandassito
samādapito   samuttejito   sampahaṃsito   bhagavantaṃ   etadavoca  adhivāsetu
me   bhante   bhagavā   svātanāya   bhattaṃ   saddhiṃ   bhikkhusaṅghenāti  .
Adhivāseti   bhagavā   tuṇhībhāvena   .   atha  kho  cundo  kammāraputto
bhagavato    adhivāsanaṃ   viditvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā
padakkhiṇaṃ   katvā   pakkāmi   .  atha  kho  cundo  kammāraputto  tassā
rattiyā    accayena    sake    nivesane    paṇītaṃ   khādanīyaṃ   bhojanīyaṃ
paṭiyādāpetvā  pahūtaṃ  ca  sūkaramaddavaṃ  bhagavato kālaṃ ārocesi 1- kālo
bhante niṭṭhitaṃ bhattanti.
     {162.1}  Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
bhikkhusaṅghena   saddhiṃ  yena  cundassa  kammāraputtassa  nivesanaṃ  tenupasaṅkami
upasaṅkamitvā   paññatte   āsane  nisīdi  .  nisajja  kho  bhagavā  cundaṃ
kammāraputtaṃ   āmantesi   yante   cunda  sūkaramaddavaṃ  paṭiyattaṃ  tena  maṃ
parivīsi   2-   yaṃ   panaññaṃ   khādanīyaṃ  bhojanīyaṃ  paṭiyattaṃ  tena  bhikkhusaṅghaṃ
parivīsāti  .  evaṃ  bhanteti  kho  cundo kammāraputto bhagavato paṭissutvā
yaṃ  ahosi  sūkaramaddavaṃ  paṭiyattaṃ  tena  bhagavantaṃ  parivīsi  yaṃ panaññaṃ khādanīyaṃ
bhojanīyaṃ   paṭiyattaṃ   tena   bhikkhusaṅghaṃ   parivīsati   .   atha  kho  bhagavā
cundaṃ   kammāraputtaṃ   āmantesi   yante   cunda   sūkaramaddavaṃ   avasiṭṭhaṃ
taṃ   sobbhe   nikhaṇāhi   nāhantaṃ   cunda   passāmi   sadevake   loke
@Footnote: 1 Ma. Yu. ārocāpesi .  2 Po. Ma. Yu. parivisa.
Samārake    sabrahmake    sassamaṇabrāhmaṇiyā    pajāya   sadevamanussāya
yassa  taṃ  paribhuttaṃ  sammā  pariṇāmaṃ  gaccheyya  aññatra  tathāgatassāti .
Evaṃ   bhanteti   kho   cundo   kammāraputto   bhagavato  paṭissutvā  yaṃ
ahosi   sūkaramaddavaṃ   avasiṭṭhaṃ   [1]-  sobbhe  nikhaṇitvā  yena  bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi    .    ekamantaṃ    nisinnaṃ   kho   cundaṃ   kammāraputtaṃ   bhagavā
dhammiyā     kathāya     sandassetvā    samādapetvā    samuttejetvā
sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
     [163]   Atha   kho   bhagavato   cundassa   kammāraputtassa   bhattaṃ
bhuttāvissa   kharo   ābādho   uppajji   lohitapakkhandikā  bāḷhā  2-
vedanā  vattantī  maraṇantikā  3-  .  tatra  sudaṃ  bhagavā sato sampajāno
adhivāseti   avihaññamāno   .   atha   kho  bhagavā  āyasmantaṃ  ānandaṃ
āmantesi   āyāmānanda   yena   kusinārā   tenupasaṅkamissāmāti  .
Evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi.
          Cundassa bhattaṃ bhuñjitvā       kammārassāti me sutaṃ
          ābādhaṃ samphusi dhīro              pabāḷhaṃ maraṇantikaṃ 4-.
               Bhuttassa ca sūkaramaddavena
               byādhi pabāḷho udapādi satthuno
               viriccamāno bhagavā avoca
               gacchāmahaṃ kusināraṃ nagaranti.
@Footnote: 1 Ma. Yu. taṃ .  2 Ma. pabāḷhā  3 Ma. Yu. māraṇantikā .  4 Po. kammāraputtassa
@pattaṃ ābādhaṃ kharaṃ lohitapakkhandikaṃ bāḷhaṃ maraṇantikaṃ.
     [164]    Atha    kho   bhagavā   maggā   okkamma   yenaññataraṃ
rukkhamūlaṃ      tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ     ānandaṃ
āmantesi   iṅgha   me   tvaṃ   ānanda   catugguṇaṃ  saṅghāṭiṃ  paññāpehi
kilantosmi   nisīdissāmīti   .   evaṃ  bhanteti  kho  āyasmā  ānando
bhagavato  paṭissutvā  catugguṇaṃ  saṅghāṭiṃ  paññāpeti  1-  .  nisīdi  bhagavā
paññatte   āsane   .   nisajja   kho   bhagavā   āyasmantaṃ   ānandaṃ
āmantesi   iṅgha   me   tvaṃ   ānanda   pānīyaṃ   āhara  pipāsitosmi
ānanda pivissāmīti.
     {164.1}  Evaṃ  vutte  āyasmā  ānando  bhagavantaṃ etadavoca
idāni     bhante     pañcamattāni     sakaṭasatāni    atikkantāni    taṃ
cakkacchinnaṃ    udakaṃ    parittaṃ    luḷitaṃ   āvilaṃ   sandati   ayaṃ   bhante
kukuṭā   nadī   avidūre   acchodakā   sātodakā   sītodakā  setodakā
supatitthā    ramaṇīyā    ettha   bhagavā   pānīyañca   pivissati   gattāni
ca   sītaṃ   karissatīti   .   dutiyampi   kho   bhagavā  āyasmantaṃ  ānandaṃ
āmantesi   iṅgha   me   tvaṃ   ānanda   pānīyaṃ   āhara  pipāsitosmi
ānanda pivissāmīti.
     {164.2}    Dutiyampi    kho    āyasmā   ānando   bhagavantaṃ
etadavoca    idāni    bhante   pañcamattāni   sakaṭasatāni   atikkantāni
taṃ   cakkacchinnaṃ   udakaṃ   parittaṃ   luḷitaṃ   āvilaṃ   sandati   ayaṃ  bhante
kukuṭā   nadī   avidūre   acchodakā   sātodakā   sītodakā  setodakā
supatitthā    ramaṇīyā    ettha   bhagavā   pānīyañca   pivissati   gattāni
ca   sītaṃ   karissatīti   .   tatiyampi   kho   bhagavā  āyasmantaṃ  ānandaṃ
@Footnote: 1 Ma. Yu. paññāpesi.
Āmantesi   iṅgha   me   tvaṃ   ānanda   pānīyaṃ   āhara  pipāsitosmi
ānanda  pivissāmīti  .  evaṃ  bhanteti  kho  āyasmā  ānando bhagavato
paṭissutvā pattaṃ gahetvā yena sā nadī tenupasaṅkami.
     [165]  Atha  kho  sā  nadī  cakkacchinnā  parittā  luḷitā āvilā
sandamānā   āyasmante   ānande   upasaṅkamante   acchā  vippasannā
anāvilā   sandati   .   atha   kho   āyasmato  ānandassa  etadahosi
acchariyaṃ    vata    bho    abbhūtaṃ   vata   bho   tathāgatassa   mahiddhikatā
mahānubhāvakatā    ayañhi    sā   nadī   cakkacchinnā   parittā   luḷitā
āvilā   sandamānā   mayi   upasaṅkamante  acchā  vippasannā  anāvilā
sandatīti   .   pattena   pānīyaṃ   ādāya   yena   bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   etadavoca   acchariyaṃ   bhante   abbhūtaṃ  bhante
tathāgatassa    mahiddhikatā   mahānubhāvakatā   ayañhi   bhante   sā   nadī
cakkacchinnā   parittā   luḷitā   āvilā  sandamānā  mayi  upasaṅkamante
acchā   vippasannā   anāvilā   sandati   pivatu   bhagavā   pānīyaṃ  pivatu
sugato pānīyanti. Atha kho bhagavā pānīyaṃ apāsi 1-.
     [166]   Atha   kho   bhagavā   mahatā   bhikkhusaṅghena  saddhiṃ  yena
kukuṭā   nadī   tenupasaṅkami   upasaṅkamitvā   kukuṭaṃ  nadiṃ  ajjhogāhetvā
nahātvā   ca   pivitvā   ca  paccuttaritvā  yena  ambavanaṃ  tenupasaṅkami
upasaṅkamitvā    āyasmantaṃ    cundakaṃ    āmantesi   iṅgha   me   tvaṃ
cundaka     catugguṇaṃ     saṅghāṭiṃ     paññāpehi    kilantosmi    cundaka
@Footnote: 1 Ma. apāyi.
Nipajjissāmīti   .   evaṃ   bhanteti   kho   āyasmā  cundako  bhagavato
paṭissutvā    catugguṇaṃ   saṅghāṭiṃ   paññāpeti   .   atha   kho   bhagavā
dakkhiṇena    passena   sīhaseyyaṃ   kappesi   pāde   pādaṃ   accādhāya
sato    sampajāno    uṭṭhānasaññaṃ   manasikaritvā   .   āyasmā   pana
cundako tattheva bhagavato purato nisīdi.
     [167] Gantvāna buddho nadikaṃ kukuṭaṃ
                    acchodakaṃ sātodakaṃ vippasannaṃ
                    ogāhi satthā sukilantarūpo
                    tathāgato appaṭimodha loke
                    nahātvā [1]- pivitvā ca uttāri 2- satthā
                    purakkhato bhikkhugaṇassa majjhe.
                    Satthā pavattā bhagavā idha dhamme
                    upāgami ambavanaṃ mahesī.
                    Āmantayi cundakaṃ nāma bhikkhuṃ
                    catugguṇaṃ santhara me nipajjaṃ.
                    So codito bhāvitattena cundo
                    catugguṇaṃ patthari khippameva.
                    Nipajji satthā sukilantarūpo.
                    Cundopi tattha pamukhe nisīdīti.
     [168]   Atha  kho  bhagavā  āyasmantaṃ  ānandaṃ  āmantesi  siyā
@Footnote: 1 Ma. Yu. ca .  2 Ma. cudatāri.
Kho     panānanda     cundassa    kammāraputtassa    koci    vippaṭisāraṃ
uppādaheyya  1-  tassa te āvuso cunda alābhā tassa te [2]- dulladdhaṃ
yassa te tathāgato pacchimaṃ piṇḍapātaṃ paribhuñjitvā parinibbutoti.
     {168.1}  Cundassa  ānanda  kammāraputtassa  [3]-  vippaṭisāro
paṭivinodetabbo  tassa  te  āvuso  cunda  lābhā  tassa te suladdhaṃ yassa
te   tathāgato   pacchimaṃ   piṇḍapātaṃ   paribhuñjitvā   parinibbuto  sammukhā
me   taṃ   āvuso   cunda   bhagavato   sutaṃ  sammukhā  paṭiggahitaṃ  dveme
piṇḍapātā    samasamapphalā    4-    samasamavipākā    ativiya    aññehi
piṇḍapātehi   mahapphalatarā   ca  mahānisaṃsatarā  cāti  katame  dve  yañca
piṇḍapātaṃ      paribhuñjitvā     tathāgato     anuttaraṃ     sammāsambodhiṃ
abhisambujjhati     yañca     piṇḍapātaṃ     paribhuñjitvā     anupādisesāya
nibbānadhātuyā    parinibbāyati   ime   dve   piṇḍapātā   samasamapphalā
samasamavipākā    ativiya    aññehi    piṇḍapātehi    mahapphalatarā    ca
mahānisaṃsatarā   ca   āyusaṃvattanikaṃ   āyasmatā   cundena  kammāraputtena
kammaṃ    upacitaṃ    vaṇṇasaṃvattanikaṃ   āyasmatā   cundena   kammāraputtena
kammaṃ    upacitaṃ    sukhasaṃvattanikaṃ    āyasmatā   cundena   kammāraputtena
upacitaṃ    saggasaṃvattanikaṃ    āyasmatā   cundena   kammāraputtena   kammaṃ
upacitaṃ    yasasaṃvattanikaṃ    āyasmatā    cundena   kammāraputtena   kammaṃ
upacitaṃ    adhipateyyasaṃvattanikaṃ    āyasmatā    cundena    kammāraputtena
kammaṃ    upacitanti    .    cundassa    ānanda   kammāraputtassa   evaṃ
@Footnote: 1 Po. uppādeyya .  2 Yu. āvuso .  3 Ma. evaṃ .  4 Po. samapphalā
@samavipākā. Yu. samāsamapphalā samāsamavipākā.
Vippaṭisāro   paṭivinodetabboti  .  atha  kho  bhagavā  etamatthaṃ  viditvā
tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
   dadato puññaṃ pavaḍḍhati saññamato 1- veraṃ na cīyati 2-
   kusalo ca jahāti pāpakaṃ  rāgadosamohakkhayā parinibbutoti 3-. Pañcamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 208-215. https://84000.org/tipitaka/read/roman_read.php?B=25&A=4293              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=4293              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=162&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=110              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=162              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=9541              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=9541              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]