ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

                          Dhammapadagāthāya chaṭṭho paṇḍitavaggo
     [16] |16.76| 6 Nidhīnaṃva pavattāraṃ           yaṃ passe vajjadassinaṃ
                      niggayhavādiṃ medhāviṃ            tādisaṃ paṇḍitaṃ bhaje
                      tādisaṃ bhajamānassa              seyyo hoti na pāpiyo.
       |16.77| Ovadeyyānusāseyya           asabbhā ca nivāraye
                      sataṃ hi so piyo hoti             asataṃ hoti appiyo.
       |16.78| Na bhaje pāpake mitte            na bhaje purisādhame
                      bhajetha mitte kalyāṇe         bhajetha purisuttame.
       |16.79| Dhammapīti sukhaṃ seti                 vippasannena cetasā
                      ariyappavedite dhamme           sadā ramati paṇḍito.
              |16.80| Udakañhi nayanti nettikā
                             usukārā namayanti tejanaṃ
                             dāruṃ namayanti tacchakā
                             attānaṃ damayanti paṇḍitā.
       |16.81| Selo yathā ekaghano         vātena na samīrati
                     evaṃ nindāpasaṃsāsu           na sammiñjanti 1- paṇḍitā.
       |16.82| Yathāpi rahado gambhīro        vippasanno anāvilo
                     evaṃ dhammāni sutvāna        vippasīdanti paṇḍitā.
              |16.83| Sabbattha ve sappurisā vajanti 2-
@Footnote: 1 Ma. Yu. samiñjanti .     2 Ma. Yu. cajanti.
                             Na kāmakāmā lapayanti santo
                             sukhena phuṭṭhā athavā dukkhena
                             na uccāvacaṃ paṇḍitā dassayanti.
              |16.84| Na attahetu na parassa hetu
                             na puttamicche na dhanaṃ na raṭṭhaṃ
                             na iccheyya adhammena samiddhimattano
                             sa sīlavā paññavā dhammiko siyā.
           |16.85| Appakā te manussesu        ye janā pāragāmino
                         athāyaṃ itarā pajā            tīramevānudhāvati.
           |16.86| Ye ca kho sammadakkhāte      dhamme dhammānuvattino
                         te janā pāramessanti       maccudheyyaṃ suduttaraṃ.
           |16.87| Kaṇhaṃ dhammaṃ vippahāya       sukkaṃ bhāvetha paṇḍito
                         okā anokamāgamma         viveke yattha dūramaṃ
           |16.88| tatrābhiratimiccheyya          hitvā kāme akiñcano
                         pariyodapeyya attānaṃ       cittaklesehi paṇḍito.
           |16.89| Yesaṃ sambodhiyaṅgesu          sammā cittaṃ subhāvitaṃ
                         ādānapaṭinissagge         anupādāya ye ratā
                         khīṇāsavā jutimanto          te loke parinibbutā.
                                        Paṇḍitavaggo chaṭṭho.
                                                 -----------



             The Pali Tipitaka in Roman Character Volume 25 page 25-26. https://84000.org/tipitaka/read/roman_read.php?B=25&A=463              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=463              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=16&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=16              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=21&A=1              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=21&A=1              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]