ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

page25.

Dhammapadagāthāya chaṭṭho paṇḍitavaggo [16] |16.76| 6 Nidhīnaṃva pavattāraṃ yaṃ passe vajjadassinaṃ niggayhavādiṃ medhāviṃ tādisaṃ paṇḍitaṃ bhaje tādisaṃ bhajamānassa seyyo hoti na pāpiyo. |16.77| Ovadeyyānusāseyya asabbhā ca nivāraye sataṃ hi so piyo hoti asataṃ hoti appiyo. |16.78| Na bhaje pāpake mitte na bhaje purisādhame bhajetha mitte kalyāṇe bhajetha purisuttame. |16.79| Dhammapīti sukhaṃ seti vippasannena cetasā ariyappavedite dhamme sadā ramati paṇḍito. |16.80| Udakañhi nayanti nettikā usukārā namayanti tejanaṃ dāruṃ namayanti tacchakā attānaṃ damayanti paṇḍitā. |16.81| Selo yathā ekaghano vātena na samīrati evaṃ nindāpasaṃsāsu na sammiñjanti 1- paṇḍitā. |16.82| Yathāpi rahado gambhīro vippasanno anāvilo evaṃ dhammāni sutvāna vippasīdanti paṇḍitā. |16.83| Sabbattha ve sappurisā vajanti 2- @Footnote: 1 Ma. Yu. samiñjanti . 2 Ma. Yu. cajanti.

--------------------------------------------------------------------------------------------- page26.

Na kāmakāmā lapayanti santo sukhena phuṭṭhā athavā dukkhena na uccāvacaṃ paṇḍitā dassayanti. |16.84| Na attahetu na parassa hetu na puttamicche na dhanaṃ na raṭṭhaṃ na iccheyya adhammena samiddhimattano sa sīlavā paññavā dhammiko siyā. |16.85| Appakā te manussesu ye janā pāragāmino athāyaṃ itarā pajā tīramevānudhāvati. |16.86| Ye ca kho sammadakkhāte dhamme dhammānuvattino te janā pāramessanti maccudheyyaṃ suduttaraṃ. |16.87| Kaṇhaṃ dhammaṃ vippahāya sukkaṃ bhāvetha paṇḍito okā anokamāgamma viveke yattha dūramaṃ |16.88| tatrābhiratimiccheyya hitvā kāme akiñcano pariyodapeyya attānaṃ cittaklesehi paṇḍito. |16.89| Yesaṃ sambodhiyaṅgesu sammā cittaṃ subhāvitaṃ ādānapaṭinissagge anupādāya ye ratā khīṇāsavā jutimanto te loke parinibbutā. Paṇḍitavaggo chaṭṭho. -----------


             The Pali Tipitaka in Roman Character Volume 25 page 25-26. https://84000.org/tipitaka/read/roman_read.php?B=25&A=463&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=463&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=16&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=16              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=21&A=1              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=21&A=1              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]