![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
[180] 2 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ ekadhammaṃ bhikkhave pajahatha ahaṃ vo pāṭibhogo anāgāmitāya katamaṃ ekadhammaṃ dosaṃ bhikkhave ekadhammaṃ pajahatha ahaṃ vo Pāṭibhogo anāgāmitāyāti . etamatthaṃ bhagavā avoca . Tatthetaṃ iti vuccati yena dosena duṭṭhāse sattā gacchanti duggatiṃ taṃ dosaṃ sammadaññāya pajahanti vipassino pahāya na punāyanti imaṃ lokaṃ kudācananti. Ayampi attho vutto bhagavatā iti me sutanti. Dutiyaṃ.The Pali Tipitaka in Roman Character Volume 25 page 229-230. https://84000.org/tipitaka/read/roman_read.php?B=25&A=4739 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=4739 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=180&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=117 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=180 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=1105 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=1105 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]