บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
[186] 8 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ mānaṃ bhikkhave anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo [4]- dukkhakkhayāya mānañca kho bhikkhave abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyāti . etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati mānupetā ayaṃ pajā mānaganthā bhave ratā mānaṃ aparijānantā āgantāro punabbhavaṃ ye ca mānaṃ pahantvāna vimuttā mānasaṅkhaye te mānaganthābhibhuno sabbaṃ 5- ganthaṃ upaccagunti. Ayampi attho vutto bhagavatā iti me sutanti. Aṭṭhamaṃ.The Pali Tipitaka in Roman Character Volume 25 page 232. https://84000.org/tipitaka/read/roman_read.php?B=25&A=4792 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=4792 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=186&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=123 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=186 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=1359 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=1359 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]