![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
[197] 9 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ ekadhammo bhikkhave loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ katamo ekadhammo saṅghassa sāmaggī saṅghe kho pana bhikkhave samagge na ceva aññamaññaṃ bhaṇḍanāni honti na ca aññamaññaṃ paribhāsā honti na ca aññamaññaṃ parikkhepā honti na ca aññamaññaṃ pariccajanā honti tattha appasannā ceva pasīdanti pasannānañca bhiyyobhāvo hotīti . etamatthaṃ bhagavā avoca . Tatthetaṃ iti vuccati sukhā saṅghassa sāmaggī samaggānañcanuggaho samaggarato dhammaṭṭho yogakkhemā na dhaṃsati saṅghaṃ samaggaṃ katvāna kappaṃ saggamhi modatīti. Ayampi attho vutto bhagavatā iti me sutanti. Navamaṃ. @Footnote: 1 Ma. yogakkhemā padhaṃsati . 2 Po. saṅghasamaggaṃ.The Pali Tipitaka in Roman Character Volume 25 page 238. https://84000.org/tipitaka/read/roman_read.php?B=25&A=4917 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=4917 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=197&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=134 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=197 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=1745 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=1745 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]