![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
Itivuttake ekanipātassa tatiyavaggo [199] 1 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ idhāhaṃ bhikkhave ekaccaṃ puggalaṃ pasannacittaṃ evaṃ cetasā ceto paricca pajānāmi imamhi cāyaṃ samaye puggalo kālaṃ kareyya yathābhataṃ nikkhitto evaṃ sagge taṃ kissa hetu cittañhissa bhikkhave pasannaṃ cetopasādahetu kho pana bhikkhave evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti . etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati pasannacittaṃ ñatvāna ekaccaṃ idha puggalaṃ etamatthaṃ byākāsi buddho bhikkhūna santike imamhi cāyaṃ samaye kālaṃ kayirātha puggalo sugatiṃ upapajjeyya cittañhissa pasāditaṃ yathā haritvā nikkhipeyya evameva tathāvidho cetopasādahetū hi sattā gacchanti sugatinti. Ayampi attho vutto bhagavatā iti me sutanti. Paṭhamaṃ.The Pali Tipitaka in Roman Character Volume 25 page 240. https://84000.org/tipitaka/read/roman_read.php?B=25&A=4951 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=4951 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=199&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=136 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=199 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=1828 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=1828 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]