![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
[212] 7 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ anātāpī bhikkhave bhikkhu anottappī abhabbo sambodhāya abhabbo nibbānāya abhabbo anuttarassa yogakkhemassa adhigamāya ātāpī kho bhikkhave bhikkhu ottappī bhabbo sambodhāya bhabbo nibbānāya bhabbo anuttarassa yogakkhemassa adhigamāyāti . etamatthaṃ bhagavā Avoca. Tatthetaṃ iti vuccati anātāpī anotappī kusīto hīnavīriyo yo thīnamiddhabahulo ahiriko anādaro abhabbo tādiso bhikkhu phuṭṭhuṃ sambodhimuttamaṃ yo ca satimā nipako jhāyī ātāpī ottappī ca appamatto saññojanaṃ jātijarāya 1- chetvā idheva sambodhimanuttaraṃ phuseti. Ayampi attho vutto bhagavatā iti me sutanti. Sattamaṃ.The Pali Tipitaka in Roman Character Volume 25 page 250-251. https://84000.org/tipitaka/read/roman_read.php?B=25&A=5170 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=5170 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=212&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=149 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=212 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=2614 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=2614 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]