![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
[224] 9 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ sikkhānisaṃsā bhikkhave viharatha paññuttarā vimuttisārā satādhipateyyā . Sikkhānisaṃsānaṃ bhikkhave viharataṃ paññuttarānaṃ vimuttisārānaṃ satādhipateyyānaṃ dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā sati vā upādisese anāgāmitāti . etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati paripuṇṇasekkhaṃ 1- apahānadhammaṃ @Footnote: 1 Po. aparipuṇṇasekkhaṃ aparihānadhammaṃ. Ma. .. sikkhaṃ. Yu. .. sekhaṃ. Paññuttaraṃ jātikhayantadassiṃ taṃ ve muniṃ antimadehadhāriṃ mārañjahaṃ 1- brūmi jarāya pāraguṃ. Tasmā sadā jhānaratā samāhitā ātāpino jātikhayantadassino māraṃ sasenaṃ abhibhuyya bhikkhavo bhavatha jātimaraṇassa pāragāti. Ayampi attho vutto bhagavatā iti me sutanti. Navamaṃ.The Pali Tipitaka in Roman Character Volume 25 page 260-261. https://84000.org/tipitaka/read/roman_read.php?B=25&A=5377 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=5377 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=224&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=161 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=224 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=4286 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=4286 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]