![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
[229] 2 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tisso imā bhikkhave dhātuyo katamā tisso rūpadhātu arūpadhātu nirodhadhātu. Imā kho bhikkhave tisso dhātuyoti . etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati rūpadhātupariññāya 1- arūpesu asaṇṭhitā nirodhe ye vimuccanti te janā maccuhāyino. Kāyena amataṃ dhātuṃ phussayitvā 2- nirūpadhiṃ upadhippaṭinissaggaṃ sacchikatvā anāsavo deseti sammāsambuddho asokaṃ virajaṃ padanti. Ayampi attho vutto bhagavatā iti me sutanti. Dutiyaṃ.The Pali Tipitaka in Roman Character Volume 25 page 265. http://84000.org/tipitaka/read/roman_read.php?B=25&A=5470 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5470 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=25&item=229&items=1 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=166 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=229 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=4582 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=4582 Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com