![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
[231] 4 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tisso @Footnote: 1 Ma. rūpadhātuṃ . 2 Ma. phusayitvā. Yu. phassayitvā. Imā bhikkhave vedanā katamā tisso sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā . sukhā bhikkhave vedanā dukkhato daṭṭhabbā dukkhā vedanā sallato daṭṭhabbā adukkhamasukhā vedanā aniccato daṭṭhabbā . yato ca 1- kho bhikkhave bhikkhuno sukhā vedanā dukkhato diṭṭhā hoti dukkhā vedanā sallato diṭṭhā hoti adukkhamasukhā vedanā aniccato diṭṭhā hoti ayaṃ vuccati bhikkhave bhikkhu ariyo sammaddaso acchecchi 2- taṇhaṃ vivattayi saṃyojanaṃ sammāmānābhisamayā 3- antamakāsi dukkhassāti . etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati yo sukhaṃ dukkhato addakkhi 4- dukkhamaddakkhi sallato adukkhamasukhaṃ santaṃ addakkhi naṃ aniccato sa ve sammaddaso bhikkhu yato tattha vimuccati abhiññāvosito santo sa ve yogātigo munīti. Ayampi attho vutto bhagavatā iti me sutanti. Catutthaṃ.The Pali Tipitaka in Roman Character Volume 25 page 265-266. https://84000.org/tipitaka/read/roman_read.php?B=25&A=5489 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=5489 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=231&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=168 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=231 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=4861 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=4861 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]