![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
[233] 6 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tisso imā bhikkhave esanā katamā tisso kāmesanā bhavesanā brahmacariyesanā . imā kho bhikkhave tisso esanāti . etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati kāmesanā bhavesanā brahmacariyesanā saha iti saccaparāmāso diṭṭhiṭṭhānā samussayā sabbarāgavirattassa taṇhakkhayavimuttino esanāpaṭinissaṭṭhā diṭṭhiṭṭhānā samūhatā esanānaṃ khayā bhikkhu nirāso akathaṅkathīti. Ayampi attho vutto bhagavatā iti me sutanti. Chaṭṭhaṃ.The Pali Tipitaka in Roman Character Volume 25 page 267. https://84000.org/tipitaka/read/roman_read.php?B=25&A=5516 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=5516 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=233&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=170 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=233 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=4961 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=4961 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]