![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
[260] 3 Tayome bhikkhave devesu devasaddā niccharanti samayā samayaṃ upādāya katame tayo 1 yasmiṃ bhikkhave samaye ariyasāvako kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajjāya ceteti tasmiṃ [2]- samaye devesu devasaddo niccharati eso ariyasāvako mārena saddhiṃ saṅgāmāya cetetīti ayaṃ bhikkhave paṭhamo devesu devasaddo niccharati samayā samayaṃ upādāya. {260.1} 2 Puna ca paraṃ bhikkhave yasmiṃ samaye ariyasāvako sattannaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyutto viharati tasmiṃ bhikkhave samaye devesu devasaddo niccharati eso ariyasāvako mārena saddhiṃ saṅgāmetīti ayaṃ bhikkhave dutiyo devesu devasaddo niccharati samayā samayaṃ upādāya. {260.2} 3 Puna ca paraṃ bhikkhave yasmiṃ samaye ariyasāvako āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā @Footnote: 1 Ma. Yu. sakkariyamānassa . 2 Yu. bhikkhave. Upasampajja viharati tasmiṃ bhikkhave samaye devesu devasaddo niccharati eso ariyasāvako vijitasaṅgāmo tameva saṅgāmasīsaṃ abhivijiya ajjhāvasatīti ayaṃ bhikkhave tatiyo devesu devasaddo niccharati samayā samayaṃ upādāya . ime kho bhikkhave tayo devesu devasaddā niccharanti samayā samayaṃ upādāyāti. Disvā vijitasaṅgāmaṃ sammāsambuddhasāvakaṃ devatāpi namassanti mahantaṃ vītasāradaṃ namo te purisājañña yo tvaṃ dujjayamajjhabhū 1- jetvāna maccuno senaṃ vimokkhena anāvaraṃ 2- itihetaṃ namassanti devatā pattamānasaṃ tañhi tassa namassanti yena maccuvasaṃ vajeti. Tatiyaṃ.The Pali Tipitaka in Roman Character Volume 25 page 288-289. https://84000.org/tipitaka/read/roman_read.php?B=25&A=5959 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=5959 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=260&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=197 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=260 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=6313 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=6313 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]