ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [261]   4  Yadā  bhikkhave  devo  devakāyā  cavanadhammo  hoti
pañcassa    pubbanimittāni    pātubhavanti    mālā    milāyanti   vatthāni
kilissanti     kacchehi     sedā     muccanti     kāye     dubbaṇṇiyaṃ
okkamati   sake   devo   devāsane   nābhiramatīti  .  tamenaṃ  bhikkhave
devā   cavanadhammo   ayaṃ   devaputtoti   iti   viditvā   tīhi  vācāhi
anumodanti    ito   bho   sugatiṃ   gaccha   sugatiṃ   gantvā   suladdhalābhaṃ
labha suladdhalābhaṃ labhitvā supatiṭṭhito bhavāhīti.
     [262]   Evaṃ   vutte   aññataro   bhikkhu   bhagavantaṃ  etadavoca
kinnu   kho   bhante   devānaṃ   sugatigamanasaṅkhātaṃ  kiñci  bhante  devānaṃ
@Footnote: 1 Po. dujjayamajjhayi. 2 Po. anāsavaṃ.
Suladdhalābhasaṅkhātaṃ   kiṃ   pana   bhante   devānaṃ   supatiṭṭhitasaṅkhātanti .
Manussattaṃ   kho   bhikkhave  1-  devānaṃ  sugatigamanasaṅkhātaṃ  yaṃ  manussabhūto
samāno    tathāgatappavedite   dhammavinaye   saddhaṃ   paṭilabhati   idaṃ   kho
bhikkhave    devānaṃ    suladdhalābhasaṅkhātaṃ    sā   kho   panassa   saddhā
niviṭṭhā    hoti   mūlajātā   patiṭṭhitā   daḷhā   asaṃhāriyā   samaṇena
vā  brāhmaṇena  vā  devena  vā  mārena  vā  brahmunā  vā kenaci
vā lokasmiṃ idaṃ kho bhikkhave devānaṃ supatiṭṭhitasaṅkhātanti.
          Yadā devo devakāyā         cavati āyusaṅkhayā
          tayo saddā niccharanti       devānaṃ anumodataṃ
          ito bho sugatiṃ gaccha           manussānaṃ sahabyataṃ
          manussabhūto saddhamme        labha saddhaṃ anuttaraṃ
          sā te saddhā niviṭṭhassa     mūlajātā patiṭṭhitā
          yāvajīvaṃ asaṃhirā                saddhamme supavedite.
          Kāyaduccaritaṃ hitvā           vacīduccaritāni ca
          manoduccaritaṃ hitvā           yañcaññaṃ dosasaññitaṃ
          kāyena kusalaṃ katvā          vācāya kusalaṃ bahuṃ
          manasā kusalaṃ katvā           appamāṇaṃ nirūpadhiṃ.
          Tato opadhikaṃ puññaṃ          katvā dānena taṃ bahuṃ
          aññepi macce saddhamme  brahmacariye nivesaya 2-
          imāya anukampāya            devā devaṃ yadā vidū
@Footnote: 1 Ma. bhikkhu. 2 Yu. nivesaye.
          Cavantaṃ anumodanti            ehi deva punappunanti. Catutthaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 289-291. https://84000.org/tipitaka/read/roman_read.php?B=25&A=5985              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=5985              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=261&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=198              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=261              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=6393              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=6393              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]