![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
[265] 7 Dhammānudhammapaṭipannassa bhikkhuno ayamanudhammo hoti veyyākaraṇāya dhammānudhammapaṭipannoyanti bhāsamāno dhammaññeva bhāsati no adhammaṃ vitakkayamāno pana 2- dhammavitakkaññeva vitakketi no adhammavitakkaṃ tadubhayaṃ [3]- abhinivajjetvā upekkhako viharati sato sampajānoti. Dhammārāmo dhammarato dhammaṃ anuvicintayaṃ dhammaṃ anussaraṃ bhikkhu saddhammā na parihāyati. Caraṃ vā yadi vā tiṭṭhaṃ nisinno uda vā sayaṃ ajjhattaṃ samayaṃ cittaṃ santimevādhigacchatīti. Sattamaṃ.The Pali Tipitaka in Roman Character Volume 25 page 293. https://84000.org/tipitaka/read/roman_read.php?B=25&A=6067 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=6067 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=265&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=201 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=265 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=6754 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=6754 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]