![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
Dhammapadagāthāya dasamo daṇḍavaggo [20] |20.129| 10 Sabbe tasanti daṇḍassa sabbe bhāyanti maccuno attānaṃ upamaṃ katvā na haneyya na ghātaye. |20.130| Sabbe tasanti daṇḍassa sabbesaṃ jīvitaṃ piyaṃ attānaṃ upamaṃ katvā na haneyya na ghātaye. |20.131| Sukhakāmāni bhūtāni yo daṇḍena vihiṃsati attano sukhamesāno pecca so na labhate sukhaṃ. |20.132| Sukhakāmāni bhūtāni yo daṇḍena na hiṃsati attano sukhamesāno pecca so labhate sukhaṃ. |20.133| Māvoca pharusaṃ kañci vuttā paṭivadeyyu taṃ dukkhā hi sārambhakathā paṭidaṇḍā phuseyyu taṃ. |20.134| Sace neresi attānaṃ kaṃso upahato yathā esa pattosi nibbānaṃ sārambho te na vijjati. |20.135| Yathā daṇḍena gopālo gāvo pājeti gocaraṃ evaṃ jarā ca maccu ca āyuṃ pājenti pāṇinaṃ. |20.136| Atha pāpāni kammāni karaṃ bālo na bujjhati sehi kammehi dummedho aggidaḍḍhova tappati. |20.137| Yo daṇḍena adaṇḍesu appaduṭṭhesu dussati dasannamaññataraṃ ṭhānaṃ khippameva nigacchati |20.138| vedanaṃ pharusaṃ jāniṃ sarīrassa ca bhedanaṃ garukaṃ vāpi ābādhaṃ cittakkhepaṃ va pāpuṇe |20.139| rājato vā upasaggaṃ abbhakkhānaṃ va dāruṇaṃ parikkhayaṃ va ñātīnaṃ bhogānaṃ va pabhaṅguṇaṃ |20.140| atha vāssa agārāni aggi ḍahati pāvako kāyassa bhedā duppañño nirayaṃ so upapajjati. |20.141| Na naggacariyā na jaṭā na paṅkā nānāsakā taṇḍilasāyikā vā rajojallaṃ ukkuṭikappadhānaṃ sodhenti maccaṃ avitiṇṇakaṅkhaṃ. |20.142| Alaṅkato cepi samaṃ careyya santo danto niyato brahmacārī Sabbesu bhūtesu nidhāya daṇḍaṃ so brāhmaṇo so samaṇo sa bhikkhu. |20.143| Hirinisedho puriso koci lokasmi vijjati yo niddaṃ apabodheti asso bhadro kasāmiva |20.144| asso yathā bhadro kasāniviṭṭho ātāpino saṃvegino bhavātha saddhāya sīlena ca viriyena ca samādhinā dhammavinicchayena ca sampannavijjācaraṇā patissatā pahassatha dukkhamidaṃ anappakaṃ. |20.145| Udakaṃ hi nayanti nettikā usukārā namayanti tejanaṃ dāruṃ namayanti tacchakā attānaṃ damayanti subbatā. Daṇḍavaggo dasamo. ----------The Pali Tipitaka in Roman Character Volume 25 page 32-34. https://84000.org/tipitaka/read/roman_read.php?B=25&A=610 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=610 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=20&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=19 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=20 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=22&A=882 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=22&A=882 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]