![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
[268] 9 Tayome bhikkhave antarā malā antarā amittā antarā sapattā antarā vadhakā antarā paccatthikā katame tayo lobho bhikkhave antarā malo antarā amitto antarā sapatto antarā vadhako antarā paccatthiko . doso bhikkhave antarā malo antarā amitto antarā sapatto antarā vadhako antarā paccatthiko . moho bhikkhave antarā malo antarā amitto antarā sapatto antarā vadhako antarā paccatthiko . Ime kho bhikkhave tayo antarā malā antarā amittā antarā sapattā antarā vadhakā antarā paccatthikāti. Anatthajanano lobho lobho cittappakopano bhayamantarato jātaṃ taṃ jano nāvabujjhati. Luddho atthaṃ na jānāti luddho dhammaṃ na passati andhatamaṃ tadā hoti yaṃ lobho sahate naraṃ. Yo ca lobhaṃ pahantvāna lobhaneyye na lubbhati lobho pahiyyate tamhā udabinduva 1- pokkharā. @Footnote: 1 Po. Ma. udabindūva. Anatthajanano doso doso cittappakopano bhayamantarato jātaṃ taṃ jano nāvabujjhati. Duṭṭho atthaṃ na jānāti duṭṭho dhammaṃ na passati andhatamaṃ tadā hoti yaṃ doso sahate naraṃ. Yo ca dosaṃ pahantvāna dosaneyye na dussati doso pahiyyate tamhā tālapakkaṃva bandhanā. Anatthajanano moho moho cittappakopano bhayamantarato jātaṃ taṃ jano nāvabujjhati. Mūḷho atthaṃ na jānāti mūḷho dhammaṃ na passati andhatamaṃ tadā hoti yaṃ moho sahate naraṃ. Yo ca mohaṃ pahantvāna mohaneyye na muyhati mohaṃ vihanti so sabbaṃ ādiccovudayaṃ tamanti. Navamaṃ.The Pali Tipitaka in Roman Character Volume 25 page 295-296. https://84000.org/tipitaka/read/roman_read.php?B=25&A=6104 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=6104 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=268&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=203 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=268 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=6877 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=6877 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]