![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
[276] 7 Kāmayogayutto bhikkhave bhavayogayutto āgāmī hoti āgantvā 3- itthattaṃ . Kāmayogavisaṃyutto bhikkhave bhavayogayutto anāgāmī hoti anāgantvā itthattaṃ . kāmayogavisaṃyutto bhikkhave bhavayogavisaṃyutto arahaṃ hoti khīṇāsavoti. Kāmayogena saṃyuttā bhavayogena cūbhayaṃ sattā gacchanti saṃsāraṃ jātimaraṇagāminanti 4-. Ye ca kāme pahantvāna appattā āsavakkhayaṃ bhavayogena saṃyuttā anāgāmīti vuccare. Ye ca kho chinnasaṃsayā khīṇamānapunabbhavā te ve pāragatā loke ye pattā āsavakkhayanti. Sattamaṃ. [5]-The Pali Tipitaka in Roman Character Volume 25 page 303. https://84000.org/tipitaka/read/roman_read.php?B=25&A=6276 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=6276 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=276&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=211 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=276 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=7569 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=7569 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]