![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
[277] 8 Kalyāṇasīlo bhikkhave bhikkhu kalyāṇadhammo kalyāṇapañño imasmiṃ dhammavinaye kevalī vusitavā uttamapurisoti vuccati. @Footnote: 1 saṃsāraṃ nātivattare etamādīnavaṃ ñatvā. 2 Po. susaṇṭhitā. Ma. Yu. paṇḍito. @3 Ma. Yu. āgantā. 4 Ma. Yu. aṭṭhakathāyaṃ jātimaraṇagāmino. @5 Po. Ma. Yu. tatiyabhāṇavāraṃ. 1 Kathañca bhikkhave bhikkhu kalyāṇasīlo hoti idha bhikkhave bhikkhu sīlavā hoti pāṭimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu evaṃ kho bhikkhave bhikkhu kalyāṇasīlo hoti. Iti kalyāṇasīlo. {277.1} 2 Kalyāṇadhammo ca kathaṃ hoti idha bhikkhave bhikkhu sattattiṃsabodhipakkhikānaṃ 1- dhammānaṃ bhāvanānuyogamanuyutto viharati evaṃ kho bhikkhave bhikkhu kalyāṇadhammo hoti. Iti kalyāṇasīlo kalyāṇadhammo. {277.2} 3 Kalyāṇapañño ca kathaṃ hoti idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati evaṃ kho bhikkhave bhikkhu kalyāṇapañño hoti . iti kalyāṇasīlo kalyāṇadhammo kalyāṇapañño imasmiṃ dhammavinaye kevalī vusitavā uttamapurisoti vuccatīti. Yassa kāyena vācāya manasā natthi dukkaṭaṃ taṃ ve kalyāṇasīloti āhu bhikkhuṃ hirīmataṃ. Yassa dhammā subhāvitā pattasambodhigāmino 3- taṃ ve kalyāṇadhammoti āhu bhikkhuṃ anussadaṃ. Yo dukkhassa pajānāti idheva khayamattano taṃ ve kalyāṇapaññoti āhu bhikkhuṃ anāsavaṃ tehi dhammehi sampannaṃ anīghaṃ chinnasaṃsayaṃ @Footnote: 1 Ma. Yu. sattannaṃ bodhipakkhiyānaṃ . 2 Po. Ma. hirīmanaṃ. @3 Ma. sattasambodhigāmino. Asitaṃ sabbalokassa āhu sabbapahāyinanti. Aṭṭhamaṃ.The Pali Tipitaka in Roman Character Volume 25 page 303-305. https://84000.org/tipitaka/read/roman_read.php?B=25&A=6286 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=6286 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=277&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=212 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=277 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=7620 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=7620 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]